Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१ 189 // तुः सात्त्विकादिनत्ति कामेतुना फल कामेन का साहसारेण प्रागुक्तसगात्मकगर्वयु केन च वा शब्दः समुच्चये पुनरित्यनियतं यावत् | कामनं काम्यावृत्तेः बहुलायासं सांगोपसंहारेण के शावहं यत्काम्यं कर्म क्रियते तद्राजल मुदाहृतं अत्र सर्विशेषणैः सात्विकसर्ववि. शेषणव्यतिरेकोदर्शितः || 24 // अनुबन्ध पश्चाताव्य शुभं क्षयं शरीरसामर्थ्यस्य धनस्य सेनायाच नाशं हिसां प्राणिपीडां पौरुषं आत्म. सामयं च अनपेक्ष्य अपर्यालोच्य मोहाकेवलाविवेकादेवारभ्यते यत्कर्म यया दुर्योधनेन युद्धं तत्तासमुच्यते // 25 // इदानी विविधः कोंच्यते मक्कसङ्गस्त्य तफलाभिसन्धिः अनहवाही कर्ताहमिति वदनशीलोन भवति गणशाधाविहीनोवा धनिर्विन्नायुपस्थितावपि प्रारब्धापरित्यागोहेतुरतःकरणवृत्तिविशेषोधैर्य उत्साहइदनई कारभ्याम्येवेति निश्चयात्मिका बुद्धिधृतिहेतुभूता ताभ्यां संयुक्तः यत्तु कामेप्ना कर्म साहङ्कारेण वा पुनः॥ क्रियते वहुलायासं तद्राजसमुदाहृतम् // 24 // अनुवन्धं क्षयं हिंसामनपेक्ष्य च पौरुपम् // मोहादारभ्यते कर्म यत्तत्तामसमुच्यते॥२५॥ मुक्तसङ्गोऽनहंबादी धृत्युत्ताहसमन्वितः // सिध्यसिद्धयोनिर्विकारः कर्ता सात्त्विक उच्यते // 26 // रागी कर्मफलप्रेप्सुलुब्धोहिंसात्मकोऽशुचिः॥ हर्षशोकान्वितः कर्ता राजसः परिकी तितः // 27 // प्रत्युत्ताहसमन्वितः कर्मणः क्रियमाणस्य फलस्य सिद्धापसिद्धी च हर्षशोकाभ्यां हेतुभ्यां योविकारोवदनापिकासालानत्वादिस्तेन रहितः सिद्ध्यसिद्धयोनिर्विकारः केवलं शास्त्रमागप्रयुकोन फलरागेण अमरभूतः कर्ता साविकराते // 26 // रागी कामाधाकुलचित्तः अतएव कर्मफलप्तु: कर्मफलार्थी लुब्धः परद्रव्याभिलारी धार्य सद्रव्यत्या गाजनय स्वाभिमाया कटनेन पर वत्तिछेदनं हिंसा तदात्मकतत्स्वभावः स्वाभिमायाप्रकटने ग नैतिकृतिकहनिभेदः अशुविः शालोक शौचीनः सियसिद्धचोः कर्मफलस्य हर्षशीका-। धितः कर्ता राजसः परिकीर्तितः // 27 // अयुक्तः सर्वदा विषयापनचित्तखेन काव्यमाहितः पाकतः शाखासंस्कृतबुद्धिलिसमः सन्धी गुरुदेवतादिप्वयनत्रः शउः परवञ्चनार्थमन्यथा जान नप्यन्ययावादी नै कृषिकः स्वस्मिन्नुपकारित्वभ्रम मुत्पाद्य For Private and Personal Use Only

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410