Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरवस्य वैविध्यं प्रतिजानीते श्लोकाधन सात्त्विकं सुखमाहान व मे मम वचनात् शणु हेयोपादयविवेकार्य व्यासङ्गान्तरानवारणन मनः स्थिरीकुरु हे भरतर्षभेति योग्यता दर्शिना यत्र समाधिसुखे अभ्यासादतिपरिचयात् रमते परितृप्तोभवति ननु विषयसुखइव सद्यएवं यस्मिन् रममाणच दुःखस्य सर्वस्याप्यन्तमवसानं नितरां गच्छति नतु विषयसुखहवान्ते महदुःख // 36 // तदेव विवृणोति यत् अग्रे ज्ञानवैराग्यध्यानसमा यारम्भेऽत्यन्नायासनिर्वाद्यत्वादिषयमिव देविशेषावहं भवनि परिणामे ज्ञानवैराग्यादिपरिपाके त्वम्|| तोपमं प्रीन्यनिशयास्पदं भवति आत्मविषया बुद्धिरात्मबुद्धिस्तस्याः प्रसादोनि द्रालस्यादिराहिल्येन स्वच्छतयाऽत्रस्थानं ततोजात 5255850 मुखं त्विदानी त्रिविधं शृणु मे भरतर्षभ // अभ्यासाद्रमते यत्र दुःखान्तं च निमच्छति // 36 // यत्तदये विपमिव परिणामेऽमृतोपमम् // तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् // 37 // विषयेन्द्रियसंयोगाद्यत्तग्रेऽमृतोपमम् परिणामे विषमिव तत्सुखं राजसं स्मृतम् // 38 // SNN245512550505505505 15251 मात्मवाद्विपसादज ननु राजसमिव विषयेन्द्रियसंयोगजं नवा तामसमिव निद्रालस्यादिज ईदृशं यदनात्मबुद्धिनिवृत्त्यात्मबद्धिप्रसाद समाविलुखं तत्सात्विकं मोकं योगिभिः अपरआह अभ्यासादावृत्तेयंत्र रमते प्रीयते यत्र च दुःखावसानं प्रामोति तत्सुखं तच्च त्रिविधं गणभेदेन शृष्यिति तत्पनाध्याहारेण पूर्णस्य श्लोकस्यान्वयः यत्तदग्रइत्यादिश्लोके न तु सात्विकसुखलक्षणमिति भाष्यकाराभिप्रायोप्येवं / / 37 विषयाणामिन्द्रियाणाञ्च संयोगाज्जातं न त्वात्मबुद्धिप्रसादात् यत्तत् यदतिप्रसिद्ध स्रक्चन्दनवनितासादिसुखं अग्रे प्रथमारम्भे मनःसंयमादिशाभावाद मनोपं परिणामेत्ौहिकपारत्रिकदुःखावहत्वादिषमिव तत्तुखं राजसं स्मृतं // 38 // For Private and Personal Use Only

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410