Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. धर्म शास्त्रविहितं अधर्म शास्त्रप्रतिषिद्ध अवृष्टार्थमुभयं अयथावदेव प्रजानानि यथावन्न जानाति कि स्विदिदामदमित्थं नवेति चानध्यय-' | सायं संशयं वा भजते यया बुद्धचा सा राजसी बुद्धिः अत्रतीयानिौशादन्यत्रापि करणत्वं व्याख्येयं // 31 // तमसा विशेषदर्शन६िरोधिना दोषणावृता या बुधिरधर्म धर्ममिति मन्यते अदृष्टार्थे सर्वत्र विपर्यस्यति तथा सर्वार्थान् सर्वान् वृष्टप्रयोजनानपि ज्ञेयपदार्थान् विपरीतानेव मन्यते सा विपर्ययवती बुद्धि स्तामसी // 32 // इदानीं धृनेवैविध्यमाह त्रिभिः योगेन समाधिनाऽव्यभिचारिण्याविना भून या समाधिय्याम या यया धृत्या प्रयत्नेन मनसः प्राणस्येन्द्रियाणां च क्रियाश्चेष्टाधारयते उच्छास्त्रप्रवृत्तेनिरुणाद्ध यस्यां सत्यामवश्य | यया धर्ममधर्म च कार्य चाकार्यमेव च // अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी // 31 // अधर्म धर्ममिति या मन्यते तमसावृता // सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी // 32 // धृत्या यया धारयते मनःप्राणेन्द्रिय क्रियाः // योगेनाऽव्यभिचारिण्या धृतिः सा पार्थ सात्विकी // 33 // ययातु धर्मकामार्थान् धृत्या धारयतेऽर्जुन // | प्रसङ्गेन फलाकासी धृतिः सा पार्थ राजसी // 34 // यया स्वप्नं भयं शोकं विषादं म दमेव च // न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी // 35 // समाधिर्भवति यया च धार्यमाणामनआदिक्रियाः शास्त्रमतिक्रम्य नान्तरमवगाहन्ते धृतिः सा पार्थ सात्विकी // 33 // तुः सात्त्विक्या-1 भिनत्ति प्रसङ्गेन कर्तवाद्यभिनिवेशेन फलाकाङ्गीसन् यया धृत्या धर्म काममर्थच धारयते नित्यं कर्तव्यतयाऽवधारयति न तु मोक्ष कदाचिदपि धृतिः सा पार्थ राजसी // 34 // स्वनं निद्रां भयं त्रासं शोक इष्टवियोगनिमित्तं सतापं विषादमिन्द्रियावसाद मदमशास्त्रीयविषयसेवोन्मुखत्वं च यया न विमुञ्चत्येव किंतु सदैव कर्तब्यतया मन्यते दुर्मेधाः विवेकासमर्थः धृतिः सा पार्थ नामसी // 35 // एवं क्रियाणां कारकारणां च गुणतस्वैविध्यमुक्त्वा तत्फलस्य हिन्ते धृतिः सा पार्थ साधिवकी ।इथे। नित्य कर्न- // 190 For Private and Personal Use Only

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410