Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org गी. म. नुरूपत्वाकायस्य या त्याराधे जन्मनि शाखसंस्कारमात्रजा विषां सा कारणेकरूपबादकरूपा साविक्येव न राजसी तामसी ची प्रथमच कारार्थः शास्त्रानरपेक्षा प्राणिमात्रसाधारणी स्वभावजा सैव स्वभाववैविध्यातिविधेत्येवकारार्थः उक्तविधात्रयसबुच यायश्वरमश्वकारः यतः प्राग्भवीयवासनाख्यत्वभावस्थाभिभावकं शास्त्रीय विकविज्ञान मनाइनशास्त्राणां देहिनां नास्ति अनस्तेषां स्वभावशास्त्रिया भवन्तीं तां श्रद्धां दाग श्रधा च देवासुरभा स्पयवावधारयेत्यर्थः // 2 // प्राग्भपीयान्तःकरणगतवासनारूपनिमित्त कारण बाण श्रद्धाविञ्चमुक्त्वा तद्पादान कारणान्तःकरण त्रिपेगापि तत्वविध्यतार सवं प्रकाश शाल-INवात्सत्त्वपधानत्रिगुणापञ्चीकृतपञ्चमहाभप्रारब्धमन्तःकरणं तच्च काचेद्रि कप त्वमेव यथा देवानां कचिद्रजलाभिभूतसत्त्वं यथा यक्षादीनां कवित्तमसाभिभूतसत्वं यथा प्रेत सादीनां मनुष्याणां तु प्रायेम व्यानिश तब श.सोपविवेकज्ञानेनो इनसत्त्वं रज. // सत्वानुरूपा सर्वस्य अहा भवति भारत // श्रद्धामयोऽयं पुरुषोयोयच्छ्रहः सएव ] सः // 3 // यजन्ते सात्त्विकादेवान् यक्षरक्षांसि राजमाः // प्रेतान् भृतगणांश्चान्ये यजन्ते ताममाजनाः // 1 // स्तमसी अभिभूय कियते शास्त्रीयविवेकविज्ञान शुन्यस्य तु सर्वस्य प्राणिजातस्य सत्कनुरूपा श्रद्धा सत्त्ववत्रियानिवित्रा भवति सवप्रधानेन्नःकरणे सावित्री रजनधाने तस्मिन् राजही तन प्रमानेर तस्मितामसीति भारा महाकुलासा ज्ञानविरोति वा शुद्धसात्त्विकर होतात यखया पट नेषां निष्टा की बोतरं गण अयं दाबीवज्ञानशून्यः कर्माविका पुष्पः त्रिगुणान्तः। करगरिण्डितः श्रद्धामयः प्रागर्थे गास्मिन श्रद्धा प्रस्तुती नवरत वचन मयट अजमयोपज्ञानियन अतो पोवादः या साविकी राजसी || नानसी वा अदा यस्य सव श्रद्धानुरूपस्य सः सात्विकोराजसस्तामसोत्रा अद्धयर निष्ठा व्याख्यानेत्यभिप्रायः // 3 // श्रद्धा ज्ञान सती निष्ठां ज्ञापयिष्यति केनोपायेन सा ज्ञायतामित्यपेक्षिने देवपूजादिकार्यलिङ्गेनानुमेयेत्याह जनाः शास्त्रीयविवेकहीनाः साये स्वाभाविक्या अजया देवान् रुद्रादीन साथिकान यजन्ले नेऽन्ये सात्विकाशयाः येत्र यक्षान कुवेरादीन रक्षासि च गक्षसान् नि-12 For Private and Personal Use Only

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410