Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 52515251515251515रर संयोगपृथक्त्वमिति न्याथात् तदुक्तं सङ्केपशाररिके यज्ञेनेत्यादिवाक्यं शतपथविहितं कर्मवन्दं गृहीत्वा स्वोत्पत्त्यामातसिद्धं पुरुषविविदिषामात्रसाध्ये युनतीति तस्मात्काम्यान्यपि फलाभिसन्धिम कृत्वाऽन्तःकरणशुद्धये कर्तव्यानि न ह्यग्निहोत्रादिकर्मणां | स्वतः काम्यत्वनित्यत्वरूपाविशेषोऽस्ति पुरुषाभिप्रायभेदकृतस्तु विशेषः फलाभिसन्धित्यागेकुतस्त्यः नित्यकर्मणां च प्रातिस्विकफलसदावमनिष्टमिष्टमिअंच त्रिविधं कर्मणः फलमित्यत्र वक्ष्यति नित्यानामेव विविदिषासयोगेन काम्यानां कर्मणां फलेन सहस्वरूपतोपि परित्यागः पूर्वार्धस्यार्थः काम्यानां नित्यानांच संयोगपृथक्त्वेन विविदिषासंयोगात्तदर्थं म्वरूपताऽनुष्टानेऽमिपातीकफलाभिसन्धि मात्रपरित्यागइत्युत्तरार्धस्यार्थः तदेतदाहुार्तिककृतः 'वेदानुवचनादीनामैकात्म्यज्ञानजन्मने तमेतमिति वाक्येन नित्यानां वक्ष्यते त्याजं दोपवदित्येके कर्म प्राहुर्मनीषिणः // यज्ञदानतपः कर्म न त्याज्यमिति चापरे 52515652KRKERSE0%2526 विधिः यहा विविदिषार्थत्वं सर्वेषामपि कर्मणां तमेतमिति वाक्येन संयोगस्य पृथक्त्वतइति तदेवं सफलकाम्यकर्मत्यागः संन्यासशद्धार्थः सर्वेषामपि कर्मणां फलाभिसन्धित्यागस्त्यागशब्दार्थइति न घटपटशब्दयोरिव संन्यासत्यागशब्दयोभिन्नजातीयार्थत्वं किं त्वन्तःकरणशुद्ध्यर्थकर्मानुष्टाने फलाभिसन्धित्यागइत्येकएवार्थउभयोरिति निर्णीतएकः प्रभोऽर्जनस्य ||2|| अधना द्वितीयप्रश्नप्रतिवचनाय संन्यासत्यागशब्दार्थस्य त्रैविध्यं निरूपयितुं तत्र विपतिपत्तिमाह सर्व कर्म बन्धहेतुत्वात् दोषवत् दुष्टं अतः कर्माधिकृनिरपि कर्म त्याज्यमेवेत्येके मनीषिणः पाहः यद्वा दोषवत् दोषहव यथादोषोरागादिस्त्यज्यते तहत्कर्म त्याज्यमनुत्पन्नबोधैरनुत्पनविविदिषैः कर्माधिकारिभरपीत्येकः पक्षः अत्र द्वितीयः पक्षः कर्माधिकारिभिरन्तःकरणशुद्धिद्वारा 26 1 For Private and Personal Use Only

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410