Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 363
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobetirth.org गी. म. अ.१८ इत्यभिजाः 'सईक्षां च कस्मिन्बहमुत्क्रान्ते उकालोभविष्यामि कस्मिन्मा प्रतिठिो प्रतिठात्यानीने समापनस जनतेति श्रुता बुरकान्त्यायुपाधि प्राणस्योक्तं तथा 'सधीः स्वमोभत्वेमं लोकमतिकामनि मृत्योरूपाणि ध्यायतीत्र लेलायतीवेत्यादि / श्रुताचुल्काल्याउपाधिलं बुद्धेयकं स्वतन्त्रोपाधिभेदे च जीवभेदप्रसङ्गः तम्मात् बुद्धिप्राणयोरे कल्पनैवोकान्त्यायुपाधित्वं युक्तं भेदव्यपदेशव शकिमान सुमी च ज्ञानशक्तिभागलपेरिकियाशक्तिभागदर्शनमेकत्वेष न पिराद्धमनभ प्रसिद्धसास दाटमटिलयेन सर्वलयेपि प्राण-15 व्यापार मच्छरीरस्य मुगुप्तोयामित्येवं लेग परैः कल्लितत्वाय तस्माद्भवथापि व्यपदेशभेदमनः दैवं च अनुवादकदेवताजातं च शजस्तथेत्यनकर्षणार्यः अत्र कारण वर्ग पञ्चमं पञ्चतइल्यापरणं एक्शन्दतथाशब्देन संवभ्यनानोडनारनसभा ककसकाल्पतवाद्यपधारणार्थः पञ्चानामपि तत्र शरीरस्य कर्तृकरणक्रियाधिटानस्य देवतापृथिवी यत्रास पुलस्य जतस्यानि वागयो। वा प्राणक्षुरादित्य दिशः अधिष्टानं तथा कर्ता करणंच पृथग्विधम् // विविधाश्च पृथक्चेष्टा देवं चैवात्र पञ्चमम् // 14 // शरीरबाङमनोभिर्यत्कर्म प्रारसते नरः // न्याय वा विपरीतं वा पञ्चैते तस्य हेतवः॥१५॥ श्रोत्रं मनचन्द्र पृथिवी शरीरामाने ' श्रुतौ बागायाधिष्टाध्यग्न्यादभिः सहशरीराधिष्ठातृत्वेन पृथिवीपाठात् कर्तुरस्कारत्याधिष्ठात्री देवता रुद्रः पुराणादिप्रसिद्धः कर गानां चाधियोदेवनाः सुप्रसिलाः श्रोत्रत्ववक्षरतनत्राणानां दिग्बानार्कप्रचेतोऽश्विनः वारूपाणिपादपायुपस्थानां बन्जीन्द्रोपेन्द्रमित्रपजापरयः मनोवृद्धयोश्चन्द्रवहस्पती इति पञ्चप्राणानां क्रियारूपाणां सद्योजानवामदेवाघोरतत्पुरपेशानाः पुराणप्र-1 सिद्धाः भाष्ये देवमादित्यादिचक्षरायग्राहकमित्यधिष्टानादिदेवतानामप्युपलक्षणम् // 14 // स्वरूपमुक्खा नेषां पञ्चानां कर्महेतुत्वमाह तृतीयेन शारीरं वाविक मानसिकं च विधिप्रानिषधलक्षणं त्रिविध कर्म धर्नशाले प्रसिद्धं अक्षपादेन चोकं 'प्रवृत्तिर्वाग्बुद्धि शरीरारम्भहानि वृद्धिर्मनः अतः प्राधान्याभिप्रायेणोच्यते शरीरेण वाचा मनसावा यत्कर्म प्रारभनेनिनियति नरः मनप्याधिकारस्वाच्छाजस्य कीवर्श कर्मा न्याय्यं वा शास्त्रीय धर्म विपरीतंवा अशास्त्रीयमधर्म या निमिपितचेष्टितादि जीनहेतुरन्या विहितप्रतिषिद्धसमं तत्सर्वं पूर्ववतधर्माधर्म-| योरेत्र कार्यनिति न्याय्यविपरीतयोरेवान्त तं पञ्चैते यथोक्ताआधिष्टानादयस्तस्य सर्वस्यैव कर्मणोहेतवः कारणानि // 15 // इदानीमेतेषा // 183 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410