Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 365
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 18 // पापेषु नित्यानित्यवस्तुविवेकादेिसाधनचतुष्टयं प्राप्तवतः शाखाना-पदेशन्याय जनिताकत्रभोक्त स्वप्रकाशपरमानन्दाद्वितीयब्रह्मात्मसासाक्षात्कारस्याज्ञाने स कार्यवाधिो न भरपर कर्नेत्येवं रूपोभावः प्रत्ययः यस्य भावः समावः अहंकृतोऽसमिनि व्यपदेशाोन अहङ्कार-1, बाधन शुद्धस्त्ररूपमात्रपार शेवादिति वा अईकमोडवारस्य भावः तत्तादात्म्यं यस्य न विवेकेन बाधिनस्वादिति वा बाधितानुवृत्तावपि एतस्य पवाधिष्टानादयोमायया मयि सत्तिनि कलिताः सर्वकर्मणां कर्नारो मया स्वप्रकाशनन्येनासन कल्पितसंबन्धेनप्रकाश्यमानाअहं तु न कर्ता किनु कर्तृलयापाराणां साक्षिभूनः क्रियाज्ञानशक्तिम तुपाधिनयनियुक्तः शुद्धः सर्वकार्यकारणासंबद्धः कटस्थनित्योनि ईयः सर्वधिकारान्यः 'असङ्गोधयं पुरुषः साक्षी चैना केवल निर्माण अपागोयमनाः शुन्द्रः अक्षरात्परतः परः अजआत्मा महान्धुपः सलिला कोद्रातः अननित्यः शाश्वतोयं पुरागः निकले नि क्रियं शान्तं निरवद्यं निरज्जनमित्यादिश्रुतिभ्यः' अविका यमुच्यो प्रकृतेः क्रियमाणाने गुगैः कीणि सर्वशः अहङ्कारविमूढारमा कर्ताहमिति मन्यते तत्त्ववित्तु न सज्जते शरी यस्य नाहंकतोभावोबुद्धिर्थस्य न लिप्यते॥हत्वापि सइमांल्लोकान्न हन्तिन निवड्यते॥१७॥ रस्थापि कौन्तेय न करोति न लियो इत्यादिस्मृतिभ्यश्च तस्मान्नाई कनेत्येवं परमार्थ हटेः बुद्धिरलःकरणं यस्य न लिप्यते नानुशयिती भपति इदमहम कार्यमेन फलं भोल्यइत्यनुसन्धान कर्तृत्ववासनानिमित्त ले गोनु शयः सच पुण्ये कर्मणि हर्षरूपः पाप पश्चात्तापरूपः ईदृशेन विविधनापि लेन बुद्धिर्न युज्यते कर्नत्वाभिमान बाधात् तथा च शानिनं प्रकृत्य श्रुतिः एतमुहैवनेन तरतइत्यतः पापन करवानेत्याः कल्याणमकर बीमत्युभे उहवेप एनेतरति नैनं कताकते तपनः तदेतदृचाभ्युक्तमेपनि त्योमहिमा ब्राह्मणस्य न कर्मणा वर्धते नोकनीयान् तस्यैवात्मापदवित्तं विदित्वा न कर्मणा लिप्यते पापकेनेतीति पापकेनेति पुण्यस्यादीप्युलक्षणं वो कनी पानिति च पुग्योः परितोसरितापाभिप्राय एवं यस नाहगो भागोबुद्धिर्यस्य न लिप्यते सपूर्वोत. दुर्मतिविलागः सुमतिः परमार्थी पश्यत्यकर्तारमात्मा केवलं कविाभिमानाभावादनिष्टादित्रिविध कर्मफलभागी न भव' तीयेनापति शास्त्रार्थ र बाराभाबहिले मामात्री सोनु बराड़ हत्या हिंसियापि सहमान्लो कार्यान् प्रागिनः न हान्न हन नकि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410