Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 367
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 18. त्रिविधा कर्मचोदना कर्म क्रियापुरुषव्यापाररूपार्थाभावना तविषया चोदना प्रेरणा विधिरूपा शाम्दीभावनेत्यर्थः नथा | करणं सेनिकर्तव्यना साधनं धात्वर्थः कर्मभाव्यं स्वर्गादिफलं कर्ता फलकामनावान् पुरुषः क्रियायानिर्वर्तकइत्येवं त्रिविधः कर्मसंग्रहः कर्मणः पंव्यापाररूपसंग्रहः सड़ेपः तदेवमर्थभावनारूपपंप्रयत्नस्य विधेयस्याभावाच्छन्दभावनारूपोविधि शुद्धमात्मानं गोचरयति कारकाश्रयत्वाविधिविधेययोगः तदुक्तं त्रैगुण्यविषयावेदानिस्बै गुण्योभवार्जुनति कार|काणां च त्रैगुण्यरूपत्वमनन्तरमेव व्याख्यास्यतइत्यभिप्रायः अत्र प्रसङ्गाद्विधिचिन्त्यते प्रवृत्तिहेतुत्वेन प्रेरणा तावत्सर्वलोका नुभवसिद्धा राज्ञा प्रेरितोयालेन प्रेरितोब्राह्मणेन प्रेरितोहमिति हि प्रवर्तमानावक्तारोभवन्ति साच प्रवर्तनापवर्तकराजादिनिष्ठा तत्रोत्कृटिस्य निकप्रति प्रवर्तना आज्ञा प्रेषणेति चोच्यते निकृष्टस्योत्कृष्टंप्रति प्रवर्तनायाश्चाऽध्यषणति चोच्यते समस्य समं प्रत्युत्कर्ष निष्कर्षोंदासीन्येन प्रवर्तनाऽनुज्ञाऽनुमतिरिति ओच्यते तेचाज्ञायोज्ञानविशेषाइच्छाविशेषावाचेतनधर्माएव लोके प्रसिद्धावेदेतु विधिनाऽहं प्रेरितः करोमीति व्यवहाराभवन्ति तत्र स्वयमचेतनत्वादपौरुषेयत्वाच वैदिकस्य विधेर्न चेतनधर्मेणाज्ञादिना प्रेरकतासंभवत्यतः स्वधर्मेणैव साभ्युपगन्तव्या गत्यन्तरासंभवात् सएच न धर्मधोदना प्रवर्तनापरणाधीधरुपदेशः शब्दभावनेति चोच्यते तत्र केचिदलौकिकमेव शव्यापार कल्पयन्ति अन्येतु कृपेनैवोपपत्ती नालौकिकल्पनां सहन्ते प्रवर्तनाहि प्रात्त हेतुापारः विधिशब्दस्य चा| ख्यातत्वेन दशलकारसाधारणेनोपाधिना पुरुषप्रवृत्तिरूपार्थभावनां प्रति वाचकत्वं तज्ज्ञान हेतुत्वमिति यावन् सान ज्ञातैवानुष्ठातुं शक्यतइति तद्धीहेनोरापि शब्दस्य तद्धेनुत्वं परंपरया भवत्येव तत्र विधिशद्वस्य पुरुषप्रवृत्तिरूपभावनाज्ञानहेतुर्व्यापारः पुरुषप्रवृत्तिवाचकस्तद्वाचकशक्तिमत्तया विधिशद्वज्ञानं सएक च तस्य प्रवृत्तिहेतुर्व्यापारइति प्रवर्तनाभिधानायकं लभते ज्ञानदारेणैव शब्दस्य प्रवृत्तिजनकत्वात् ज्ञान जनकव्यापारातिरिक्तव्यापारकल्पने मानाभावात् ज्ञानजनकत्र व्यापारस्तस्य स्वज्ञानं शक्तिज्ञाने शक्तिविशिष्टस्वज्ञानंच तत्राद्ययोरन्यतरस्य शदभावनात्वं ततयिस्य तु तत्र करणत्वामिनि विवेकः एवं स्थिते निष्कर्षः विधिना स्त्रज्ञानं जन्यते प्रवर्तनावेनाभिधीयतेपीति विधिज्ञानमेव शदभावना तस्यांच पुरुषप्रवृत्तिरूपार्थभावनैव भाव्यतयान्वेति करणतया च प्रवृत्तिवाचकशक्तिमविधिज्ञानमेव भावनासाध्यस्यापि फलावच्छिन्ना भावनां प्रतिकर गत्वं फलकरणत्वादेव यागस्येत्र वर्गभावनां पति न विरुध्यते तथा च पुरुषस्वप्रवृत्तिं भावयेन् केनेत्यपेक्षायां पुरुषप्रवृत्तिवाचकशक्तिमत्तयाज्ञानेन विधिशद्वेनेति करणांशपूरणं कथमित्या // 185 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410