Book Title: Geetashastrasya Pratikandam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 362
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरतिशयपुरुषार्थप्राप्तचर्य सर्वानर्थनिवृत्त्ययं च ज्ञातव्यानि जीवोब्रह्म नयारक्यं तद्वोधोपयोगिनश्च अप्रणाइयः पदार्थाः सङ्कल्यायन्ते / 5. व्युत्पाद्यन्तेऽस्मिन्निति सायं वेदान्तशास्त्र तस्मिन्नात्मवस्तुमात्रप्रतिपादके किमर्थमनात्मभूतान्यवस्तुनि लोकसिद्धानि च कर्मकारणानि पञ्च प्रतिपाद्यन्तइत्यतः शास्त्रविशेषणं कृतान्तइति कृतमिति कर्मोच्यने तस्यान्तः परिसमानिस्तत्वज्ञानोत्पन्या यत्र तस्मिन् कृतान्ते शास्त्रे प्रोकानि प्रासिद्धान्येव लोकेऽनात्मभूतान्येवात्मतया मिथ्याज्ञानारोपेण गृहीनान्यात्मतत्त्वज्ञानेन बाधसिद्धये हेयोनो कानि यदा धन्यधर्मएव कर्मात्मन्यविद्ययाऽध्यारोपितमित्युच्यते तदा शुद्धात्मज्ञानेन तद्बाधाकर्मणोऽन्तःकृतोभवति अनआत्मनः कर्मासंबन्धप्रतिपादनायानात्मभूतान्येव पञ्च कर्मकारणानि वेदान्तशाखे मायाकल्पिनान्यनुदितानीति नाद्वैतात्ममात्रतात्पर्यहानिस्तेषां तदङ्गत्वेने बेतरतिपादनात् इहापि च सर्वकर्मान्तत्वं ज्ञानस्य प्रतिपादितं सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यतहाते तस्माज्ज्ञानशाखस्य कमन्तित्वमपपन्नम // 13 प्रमाणमलानि कर्मकारणानि पञ्चात्मनोकत्वसिद्धयर्थ हेयलेन ज्ञातव्यानील्यु के कानि तानीत्यपेक्षायां | नत्स्वरूपमाह द्वितीयेन इच्छादेषसुखदुःखचेतनाभिव्यक्तेराश्रयोऽधिष्टानं शरीरं तथा कर्ता यथाधिष्ठानमनात्मा भौतिकं मायाकल्पितं स्वासगृह रथादिवत् तथा कर्ताऽहं करोमीत्यायभिमानवान् ज्ञानशक्तिप्रधानापञ्चीकृतपञ्चमहामतकार्योऽहकारोन्तःकरणं बुद्धिर्विज्ञानमित्यादिपर्यायशब्दबाच्यस्तादात्म्याध्यासेनात्मनि कर्तृत्वादि धर्माध्यारोपहेरनारमा भौगिकोमाया कल्पिानि तथा शब्दार्थः स्थूलशरीरस्य लोकायतिकैरात्मत्वेन परिगृहीतस्याप्यन्यः परीक्षकैरनात्मत्वेन निश्चयात्तदृष्टान तार्किकादिभिरात्मत्वेन | परिगृहीतस्य कर्तुर यनात्मत्वनिश्चयः सुकरइत्यर्थः करणंच श्रोत्रादिशब्दापलब्धिसाधनं च शब्दस्तथेत्यनुकर्षार्थः पृथग्विधं | नानाप्रकारं पञ्चज्ञानेद्रियाणि पञ्चकर्मेन्द्रियाण मनोबुद्धिश्चति द्वादशसङ्कच करणवर्ग मनोबुद्धिश्शेति वृत्तिविशेषौ वृत्तिमांस्त्वहङ्कारः कव चिदाभासस्तु सर्वत्रैवाविशिष्टः विविधानानाप्रकाराः पञ्चधा दशधावा प्रसिद्धाः बशप्दरपंथित्यनुकर्षार्थः पृथक् असकीर्णाः चेष्टाः क्रियारूपाः क्रियाशक्तिप्रधानापञ्चीकृतपञ्चमहाभूत कार्याः नियाग्राधान्येन वायत्रीवल्वेन व्यपदिश्यमानाः प्राणापानव्यानोहानसमानाः नागफमककलवाद सधनज पारपाश्च न दन्त ताव अत्र च सुनावमाकरणस्य कलयेऽपि प्राणपापहर्शनाने दयादेशाबानःकरणादत्यन्तभिनइम पागइति केचित् कियाशतिज्ञान शकिमदे कमेव जीवस्त्रीपाधिभूतमरचीनपचनहाभूत कार्य क्रियाशा कनाधान्येन प्राणही ज्ञान शक्ति प्राधान्येन चान्तःकरण मिति व्यपदिश्यत. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410