Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. . 18 कमोहामायेपि अनुपजातान्तःकरण शुद्भितया कर्माधिकृतोअप दुःखमेवेदमिति नत्वा जानाभवाचल्य कर्म त्यदिति यत् सत्यागोराजसदुःखं हि रजः अतः समोहरहितोऽपि राणसः पुल्पस्तादृशं राजसं त्यानं कृत्वा व त्यापकलं सात्विकन्यानस्य फलं ज्ञाननियातक्षणं नय लभेत् नलभेत ||8|| कर्नत्यागस्तामसोराजसथयोदर्शितः कीदृशः पुनसादेयः साधिकस्यागइयथ्यो विध्यदेशे फलावणेऽपि कार्य कर्तव्यमेवेति बुला नियतं नित्वं कर्म सङ्ग कर्तलाभिनिवेशं फलं च त्यात दन् कि पनेऽन्तःकरण शुद्धिपर्यन्नं सत्यागः सास्तिकः सत्यनि तोमतआइयत्वेन संयतः शिटानां ननु नित्यानां फलमेव नास्ति कथं फलं त्यस्तोयुक्त उच्यते अस्मादेव भगववचनाचित्यानां फिलमस्तीति गम्यते निकलस्वानुशनालंभवा तथा चापस्तम्बः तद्यथाने फलार्ये निर्मिते छायागन्धरत्यनुलोने एवं धर्म चर्यमाणमर्थाअनत्पद्यन्तइत्यानुषङ्गिकं फलं नित्यानां दर्शयति अकरणे प्रत्यवायस्मृतिश्च नित्यानां प्रत्यायपरिहारं फलं दर्शयति धर्मेणपापमपनुवति दुःखमित्येव यत्कर्म कायक्केशामयान्यजेत् // सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत् // 8 // कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन // सङ्गं त्यक्त्वा फलं चैव सत्यागः साचिकोमतः॥ 9 // तस्माद्धर्म परमं वदन्ति येन केचन यजेतापि वा दबिशोमेनानुपहतमनाएव भवति तदाहुँर्देवयाजी श्रेयानात्मयाजीइत्यानयाजीनिश्वया सहवा आत्मयागी यो मेवेदं मनेगा सरिक्रयतइदगनेनाङ्गगुपधीयनइत्यादिशुपयन' झालातिवन्धकपाक्षयलक्षणं ज्ञानयोग्यतारूपपुण्योत्पत्तिलक्षणं चामसंस्कारं नित्यानां कर्मणां फलं दर्शयन्ति तदभिसन्धि त्यस्ता तान्यव्यानीत्यर्यः यतं त्यागसंन्यासशमी वटपटशब्दाविव न भिनाजानीयाथों फिल फलाभिसन्धिपूर्वककर्मत्यागएप तयोरर्थहति नन्न विस्मर्दव्यं तत्र सत्यपि पलाभिसन्धी मोहाडा कायक्लेशभयाना यः कर्मत्यागः सविशेष्याभावकृतोषिशिवाभावस्तामसत्वेन राजसत्वेन च निन्दितः यस्तु सत्यपि कर्मणि फलाभिसन्धित्यागः तविशेषणामावरुनोविशिष्ठाभावः साखिकन स्नयनहाने विशेप्याभावकृते विशेषणाभावकलेच विशिटाभावत्वस्य | समानवान्न पूर्वापरविरोधः उभयाभावकृतस्तु निर्गुणत्वान्न विरोधमध्ये गणनीयानि चावाचाम एतेन त्यागोहि पुर For Private and Personal Use Only

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410