Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्षः पौरुपनिमितोमपंच योग्यतारिशयसूचनायोक्तः // 4 // कोसौ निधयोविप्रतिपत्तिकोटिभुनयोः पक्षयोनियिः पक्षइत्याह | द्वाभ्यां चोहितौ यस्मात्र यज्ञदानलपासि मनीषिणामकृतफलाभिसन्धीनां पाचनानि ज्ञान प्रतिबन्धकपापमलक्षालनेन शामत्पित्तियोग्यतारूपपुग्यगुणाशनेन च शोधकानि अकृतफलाभिसन्धीनामेव यज्ञदानापास्येव शोधमानि भन्सा उपाधिशुसपैगोपरित शुद्धिरत्राभिप्रेस स्मादमयः करणशुद्धशाभिः कर्माधिकृतर्योदानगपानि यत् फलामसधिरहित कर्म तत्र त्याज्यं किम्य कार्यमेव तत् अत्याज्यस्वेन कार्यले लधेष्यत्यारार्थ पुनः कार्यमेवेस्पुतं यस्मारकार्य कर्नध्यनया शामिहिनं तस्यान्न त्याज्योति वा // 8 // यदि / यज्ञदानापसामन्तःकरणशाधने सामर्थ्यमस्ति ताई फलाभिसन्धिना कृतान्यतिनि तोषनानि भविष्यन्ति कृतं फलाभिसन्धित्याने यज्ञोदानं तरः कर्म न त्याज्य कार्यमेव तत् / / यज्ञोदानं तपश्चैव पावनानि सनीषिणाम् // 5 // एतान्यपि तु कर्माणि सत्यत्वा फलानि च // कर्तव्यानोति ने पार्थ निश्चित मत नुत्तमम् // 6 // नेत्यतआह तुशब्दः शहानिराकरणार्थः यद्यपि काम्यान्यारी शुद्धिमाउधति धर्मस्वाभाव्यात् तथापि सा तरफलभोगोपयोगिन्येव न ज्ञानोपयोगिनी तदुक्तं वार्तिकतद्भिः 'काम्येपि शुद्धिरस्त्येव भोगसिद्ध्यर्थमेव सा विद्धराहादिदेतेन न बैन्द्रं भुन्यो फलामति' ज्ञानोपयोगिनी लु सृद्धिमादधति यानि यज्ञादीनि कर्माणि एतानि फलाभिसन्धिपूर्वकत्वेन बन्धन मुभूतान्यपि मुमुक्षुभिः समहमे करोमीति क:स्वाभिनिवेशं फलानि चाभिसन्धीयमानानि त्यक्त्वाऽन्तःकरणशुद्धये कर्तव्यानीति मे मम निधितं अतएव हेपार्थ कर्माधिकृतैः कमीण स्याज्यानि न त्याज्यानि बेतियोर्मतयान त्याज्यानीति मम निश्चितं मत मुत्तमं श्रेवं यदुक्तं निश्चयं शृणु मेतत्रति सोऽयं निधय उपसंलुतः 'भगवत्पूज्यपादानामभिप्रायोयमीरितः अनिष्णाततयाभाष्ये दुरापोमन्दबुद्धिभिः // 6 // तदेवं यज्ञज्ञानतपः कर्मन त्याज्यमिति चापरहते For Private and Personal Use Only

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410