Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यर्थः // 26 // यज्ञे तपसि दाने च या स्थितिस्तत्परतयावस्थिति निषा सापि सदित्युच्यते विद्भिः कर्म चैव तदर्थी तेषु यज्ञदानतपोरूपेष्वर्थ भव तदनकलमेव च कर्म अथवा यस्य ब्रह्मणोनामेदं पस्तुतं तदेवाविषयोयस्य तदर्थ शुब्रह्मज्ञानं तदनकूलं कर्म तदर्थीय भगवदर्पणबळ्या क्रियमाणं कर्म वा तदर्थीयं सदित्येवाभिधीयते तस्मात्सदिति नाम कर्मवैगुण्यापनोदनसमर्थ प्रशस्तनरं यस्यैक कोऽवयवोप्येतादृशः किं वक्तव्य तत् समुदायस्यांतत्सदिति निर्देशस्य माहात्म्यमिति सम्पिण्डितार्थः // 27 // यद्यालस्यादिना शास्त्रीय विधिमुत्सृज्य अहधानतस्यैव वृद्धव्यवहारमात्रेण यज्ञतपोदानादि कुर्वतां प्रमादादैगुण्ये पाने तु तत्सदिति ब्रह्मनिर्देशेन तत्परिहारस्त धानतया शास्त्रीय विधिमुत्सृज्य कामकारेश यत्किञ्चिद्यज्ञादि कुर्वतामखुराणामपि नेनैव धैगुण्यपरिहारः यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते // कर्म चैव तदर्थीयं सदित्येवाभिधीयते // 27 // अश्रद्धया हुतं दत्तं तपस्तसं कृतं च यत् // असदित्युचते पार्थ नच तत्प्रेत्य नोइह // 28 // 52525555557552525 स्यादिति कृतं श्रद्धया सात्त्विकत्वहेतुभूतयेत्यतआहे अश्रद्धया यद्भुतं हवनं कृतमन्नौ दत्तं यत् ब्राह्मणेभ्यः यत्तपस्तान यचान्यत्कर्म कृतं स्तुतिनमस्कारादि तत्सर्वमश्रद्वयानं असत् असावित्युच्यते अतओतत्सदितिनिर्देशेन न तस्य साधुभावः शक्यते कर्तु सर्वथा तदयोग्यत्वाच्छिलायाइवाङ कुरः तत्कस्मादसदित्युच्यते शणु हेपार्थ चोहेतौ यस्मात्तदश्रद्धाकृतं न प्रेत्य परलोके फलति विगुणत्वेनापूर्वाजनकत्वान् नो इह नापाह लोके यशः साधुभिनिन्दितवान् अतऐहिकामुमिकफलविकलत्वादश्रद्धाकृतस्य सात्त्विक्या श्रद्धयैव सासाविकं यज्ञादि कुर्यादन्तःकरणशुद्धये तादृशस्यैव श्रद्धापूर्वकस्य सात्त्विकस्य यज्ञार्दैवाहेगुण्यशङ्कायां ब्रह्मणोनामनिर्देशेन साद्गुण्यं सं पादनीयमिति परमार्थः श्रद्धापूर्वकमसात्त्विकमपि यज्ञादि विगुणं ब्रह्मणोनामनिर्देशन साविकं सगुणं च सम्पादिनं भवतीति भाष्य For Private and Personal Use Only

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410