Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. भ. // 17 // क्रोधलोभादिमलनिवत्तिः पुनरशुद्भयुत्पादराहित्येन सम्यक्त्वेन विशिष्टा सा भावशुद्धिः परैःतह व्यवहारकाले मायाराहित्यं सेति भाष्य इत्येतत् एवं प्रकार तपोमानसं उच्यते // 16 // शारीरवाचिकमानसभेदेन त्रिविधस्योक्तस्य तपसः सात्त्विकादिभेदेन त्रैविध्यमिदानी दर्शयति त्रिभिः तत्पूर्वोक्तं त्रिविध शारीरं वाचिक मानसंच तपः अद्धया आस्तिक्यबुद्ध्या परया प्रकृष्टया अप्रामाण्यशङ्काकलङ्कशून्यया फलाभिसन्धिशन्यैर्युक्तः समाहितैः सिद्ध्यसिद्धयोनिर्विकारैर्नरैरधिकारिभिस्तप्तमनुष्ठितं सात्त्विकं परिचक्षते शिष्टाः // 17 // सत्कारः साधुरयं तपस्वी ब्राह्मणइत्येवमविवेकिभिः क्रियमाणा स्तुतिः मानः प्रत्युत्थानाभिवादनादिः पना पादप्रक्षालनार्चनधनदानादिः -55-55555 श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः // आफलाकाटिभिर्युक्तः सात्त्विकं परिचक्षते // 17 // सत्कारमानपूजार्थ तपोदम्भेन चैव यत् // क्रियते तदिह प्रोक्तं राजसं चलमध्भुवम् // 18 // मूढयाहेणात्मनोयत्पीडया क्रियते तपः // परस्योत्सादनार्थ वा तत्तामसमुदारदृतम् // 19 // दानव्यमिति यद्दानं दीयतेऽनुपकारिणे // देशे काले च पात्रे च तदानं सात्त्विकं स्मृतम् // 20 // तदर्थ दम्भेनैव च केवलं धर्मध्वजिवेनैव च न त्वास्तिक्यबुध्या यत्तपः क्रियते तद्राजसं प्रोकं शिटैः इह अस्मिन्नेव लोके / फलदं न पारलौकिक चलमत्यल्प कालस्थायिफलं अध्रुवं फलजनकतानियमशून्यम् // 18 // मूढग्राहेण अविवेकातिशयकृतेन दुराग्रहेण आत्मनोदेहेन्द्रियसंघातस्य पीडया यत्तपः क्रियते परस्योत्सादनार्थ वा अन्यस्य विनाशार्थमभिचाररूपं वा तत्तामसमुदात्दृतं शिटैः // 19 // इदानीं क्रमप्रामस्य दानस्य त्रैविध्यं दर्शयति त्रिभिः दातव्यमेव शास्त्रचोदनावशादित्येवं निश्चयेन न तु फलाभिसन्धिना यशानं तुलापुरुषादि दीयते अनुपकारिणे प्रत्युपकाराजन काय देशे पुण्ये कुरुक्षेत्रादौ काले च पुण्ये सूर्योपरागादौ पात्रे चेति चतुर्थ्यर्थे सप्तमी कीदृशायानुपकारिणे दीयते पात्राय च विद्यातपोयुक्ताय पात्रे रक्षकायेति वा विद्यातपे.भ्यामात्मनो दातुश्च पालनक्षमएव 252515251525055 // 176 For Private and Personal Use Only

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410