Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. नग्गेषु समानं चैतन्यात्मकं ज्योतिस्तथापि सत्चोकगादीत्यादिनामुत्कर्षात्तत्रैवाविस्तरां चैतन्यज्योतिरिति लैविशेप्यते यदादित्यगतमित्यादि यथा तुल्यषि मुखसंविधाने काटकुड्यादौ न मुख नाविर्भवति आदर्शादीच स्वच्छतरेच तारतम्येनाविर्भवति तत् यदाहित्वगतं तेजइत्युक्त्वा पुनस्तत्तेजोविद्धि मामकमिति तेजोग्रहणात् यदादित्यादिगतं तेजः प्रकाशः परप्रकाशसमर्थ सितभास्वरं रूपं जगदाखिलरूपबदस्तु अवभासयते एवं यचन्द्रमसि यच्चानी जगदवभासक तेजस्तन्नामक विद्धीति विभूतिकथनाय द्वितीयोप्य योद्रष्टव्यः अन्यथा तम्मामक विद्धाव्यतावत् पातु जोयाणमन्तरेणैवेति भावः // 12 // किंच गां पृथिवीं पृथिवीदेवतारूपेणाविश्य ओजला निजेन बलेन पृथिवों धलिमुटिनुल्यां दृढीकृत्य भूतानि रायिव्याधेयानि गामाविश्य च भूतानि धारयाम्यहमोजसा // पुष्णानि चौषधीः सर्वाः सोमोभूत्वा रसात्मकः // 13 // अहं वैश्वानरोत्वा प्राणिनां देहमाश्रितः // प्राणापानसमायुक्तः पचाभ्यन्नं चतुविधान् // 14 // बस्तन्यहमेव धारयामि अन्यथा पृथिवी सिकतामुष्टिवाहिशीयतायोनिमज्जेदा येन धोरुयापृथिवी च दृहेति ' मन्त्रवर्णात् 'सदाधार पृथिवीमिति' च हिरण्यगर्भभाताप भगवानेगह किं च रत्तात्मकः सर्वरतत्रभाषः सोमोभत्वा ओषधीः सर्वानीहियवाद्याः | पृथिव्यां जाताः अहमेव पुगामि पुष्टिमतीरसस्वादुमतीभ करोमि // 13 // किंच अहनीश्वरएव वैश्वानरोजाठरोनिर्भूत्वा 'अयमनिर्वेश्वानरोयोयमन्तः पुरुषे येनेदमनं पच्यते' इत्यादिश्रुतिप्रतिपादितः सन् प्राणिनां सर्वेषां देहमाश्रितः अन्तःप्रविष्टः प्राणापानाभ्यां तदुद्दी पकाभ्यां संयुक्तः संधुक्षितः सन् पचाम पति नयामि प्राणिभिर्युकं अन्नं चतुर्विध भत्यं भोज्यं लेह्यं चोष्यं चेति | तत्र यन्तैरवखण्ड्यावखण्ड्य भल्यतेऽपूपादि तहल्यं चमिति चोच्यते यत्तु केवलं जिव्हया विलोड्य निगार्यते ||161 For Private and Personal Use Only

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410