Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. यस्याशुभस्य च या शिहिता सात्विकी फलाभिसन्धिरहिता क्रिया सा तस्य दैवी सम्पत् सा सन्त्रशुद्धिभगवद्भक्तिर्ज्ञानयोगस्थिलिपर्यन्नासती संसारबन्धनानिमोक्षाय कैवल्याय सपति अतः सैवोपादेया श्रेयोथिभिः या यस्य शाखनिषिक्षा फलामिसन्धिपूर्वा साहद्वारा च राजसी नामसी क्रिया तस्य सा सर्वान्यासुरी सम्पन् अतोराक्षस्यपि तदन्तभूतव सानिबन्धाय नियता संसारबन्धाय मता संमता शास्त्राणां तदनुसारिणां च अतः सा हेयैव श्रेयोऽथिाभरित्यर्थः तत्रैवं सत्य कथा संपदा युक्तइति | संदिहानमर्जुनमावासयति भगवान् माशुचः अहमासुर्यातमा युक्तइति शङ्कया शोकमनुतापं माकाशः दैवी संपदमाभलक्ष्य जातोति प्रागजिनकल्याणाभाविकल्याणश्च त्वमसि हेपाण्डव पाटपुत्रेवन्येवपि दैवी संपत्प्रसिद्धा किं पुनरवयीति भावः // 5 // दैवी सम्पद्विमोक्षाय निबन्धायापुरीता // माशु यः संपदं देवीमभिजातोसि पाण्डव // 5 // द्वौ भूतसो लोकेऽस्मिन्वआरएवच // देवोविस्तरशः प्रोक्तआसुरं पार्थ मे शृणु // 6 // ननु भवतु राक्षसी प्रकृतिरातुर्यामन्तर्भूता शास्त्रनिषिद्धक्रियोन्मुखत्वेन सामान्यात्कामोपभोगप्राधान्यप्राणिहिंसाप्राधान्याभ्या काचदेन व्यपदेशोपपसे: मानुषीतु प्रकृतिस्तनीया पृथगास्ति 'त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमचुर्देवामनुष्याअसुराइति / भ्रतेः अतः सापि हेयकोटाबुपादेयकोटौ वा बक्तव्येत्यत आह अस्मिल्लोके सर्वस्मिन्नपि संसारमार्गे दो द्विप्रकारावेव भूतसौ मनुष्यस! भवतः को तो दैवासुरश्च न तु राक्षसोमानुषोत्राधिकः सर्गोस्तीत्यर्थः योयदा मनुष्यः शास्त्रसंस्कारप्राबल्येन स्वभावसिद्धौ रागदपशवभिभृय धर्मपरायणोभवति सतदा देवः यदा तु स्वभावसिद्धरागद्वेषप्राबल्येन स्त्रास्त्रसंस्कारमभिभूयाधर्मपरायणोभवति सतदाऽमुरहान वैविध्योपपत्तेः न हि धर्माधर्माभ्यां नतीया कोटिरहित तथा च भूयते 'याह प्राजापत्यादेवाचासुराच For Private and Personal Use Only

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410