Book Title: Geetashastrasya Pratikandam
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१६ // 168 // यज्ञैरविधिपूर्वक विहिताङ्गतिकर्तव्यताराहितैर्दभेन धर्मध्वाजतया न तु श्रद्धया यजन्ने अतस्तत्फलभाजोन भवन्तीत्यर्थः // 17 // यत्ये दास्यामीत्यादेिसङ्कल्पेन दम्भार कारादिप्रधानेन प्रवृत्तानामासुराणां बदिरगसाधनमपि यागदानादिकं कर्म न सिध्यति अन्तरगसाधनं तु ज्ञानवैराग्यभगवद्भजनादि तेषां दुरापास्तमेवेत्याह अहमाभिमानरूपोयोऽहकारः ससर्वसाधारण:एतैरारोपितैर्गुणैरात्मनोमहत्वाभिमानमहंकारं तथा वलं परपरिभवनिमित्तं शरीरगतसामर्थ्यविशेष टप परावधारणारूपं गुरुनृपाद्यतिक्रमकारणं चित्तदोषविशेष काममिष्टाविषयाभिला| क्रोधमनिष्टविद्वेषं चकारात्परगुणासहिष्णुस्वरूपं मात्सर्य एवमन्यांश्च महतोदोषानसंश्रिताः एतादृशाअपि पतितास्तवभक्त्या पूनाः सन्तोनरके | न पतिष्यतीति चेन्नत्याह मानीश्वरं भगवनं आत्मपरदेहेषु आत्मनां तेषामासुराणां परेषां च तत्पुत्रभार्यादीनां देहेषु प्रेमास्पढेषु तत्तत् बु-1 धिकर्मसाक्षितया सन्नमतिप्रेमास्पदमपि दुर्दैवपरिपाकात् प्रद्विषन्तः ईश्वरस्य मम शासनं श्रुतिरूपं तदुक्तार्थानुष्ठानपराखतयातदति titte555555 26tR555515150th अहङ्कारं वलं दर्ष कामं कोधं च संश्रिताः॥ मामात्मपरेहेषु प्रद्विषन्तोभ्यसूयकाः॥१८॥ | वर्तनं मे प्रवेषस्तं कुर्वन्तः नपाद्याज्ञानलंघनमेव हि तत्पद्वेषइति प्रसिद्धं लोके नतु गुर्वादयः कथं तान्नानुशासति तबाह अभ्यसूयकाः गुर्वादीनां वैदिकमार्गस्थानां कारुण्यादिगुणेषु प्रतारणादिदोषारोपकाः अतस्ते सर्वसाधनशून्यानरकएव पतन्तीत्यर्थः मामात्मपरदेहेब्धि. त्यस्यापरा व्याख्या स्वदेहे परदेहेषु च चिदंशेन स्थितं मां प्रद्विषन्तोयजन्ते दम्भयज्ञेषु श्रद्धायाः अभावातीक्षादिनात्मनोवथैव पीडाभवति तथा पाश्चादीनामप्यावधिना हिंसया चैतन्यद्रोहमात्रमवशिष्यतइति अपरा व्याख्या आत्मदेहे जीवानाविटे भगवहीलाविग्रहे वासुदेवादिसमाख्ये मनुष्यत्वादिभ्रनान्नां प्रदिपन्तः तथा परदेहेषु भक्तदेहेषु प्रहादादिसमाख्येषु सर्वदाऽविर्भत मां प्रद्विषन्तइति यो-I जना उक्तं हि नवमे 'अवजानन्ति मां महामानुषीं तनुमाश्रितं परं भावमजातन्तोमम भतमहेश्वरं मोघाशामोधकर्माणोमोवज्ञानाविचेतसः राक्षसी माडरीं चैव प्रकृति मोहनीं श्रिताहति / अव्यकं व्याकमापनं मन्यन्ते मामबुद्धयइति। चान्यत्र तथा च भजनीयधान भक्त्या पूतता तेषां संभवतीत्यर्थः // 18 // तेषां वत्कृपया कदाचिनिस्तारः स्यादिति नेत्याह तान् सन्मार्गप्रतिपक्षमतान् // 168 For Private and Personal Use Only

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410