Book Title: Dhyanhatak Tatha Dhyanstava
Author(s): Haribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
Publisher: Veer Seva Mandir
View full book text
________________
८४
ध्यानस्तव
संवेग-प्रशमास्तिक्य-कारुण्यव्यक्तलक्षणम् । सरागं पटुभि यमुपेक्षालक्षणं परम् ॥प्र. श्रा. २.६६. प्रशमादथ संवेगात् कृपातोऽप्यास्तिकत्वतः । जीवस्य व्यक्तिमायाति तत् सरागस्य दर्शनम् ॥ ध्या. स्त. ८३.
पुंसो विशुद्धिमानं तु वीतरागाश्रयं मतम् ॥ ८४ पूर्वार्ध . दोनों ग्रन्थों में धर्म, अधर्म और एक जीव के प्रदेशों की संख्या इस प्रकार निर्दिष्ट की गई है
- धर्माधर्मकजीवानामसंख्येयाः प्रदेशकाः ।
अनन्तानन्तमानास्ते पुद्गलानामुदाहृताः॥प्र. श्रा. ३-३२. धर्माधर्मकजीवानां संख्यातीतप्रदेशता ।
व्योम्नोऽनन्तप्रदेशत्वं पुद्गलानां त्रिधा तथा ॥ ध्या. स्त. ६७. दोनों ग्रन्थों में द्रव्यसंवर और भावसंवर का स्वरूप इस प्रकार कहा गया है
प्रास्त्रावस्य निरोधो यः संवरः स निगद्यते । भाव-द्रव्यविकल्पेन द्विविधः कृतसंवरैः ॥प्र. श्रा. ३.५९. प्रास्रवस्य निरोधो यो द्रव्य-भाबाभिधात्मकः ।
तपोगप्त्यादिभिः साध्यो नेकधा संवरो हि सः॥ ध्या. स्त ५३. अमितगति-श्रावकाचार के ३-३८, ३-५४, ३-६३ और १५-१७ इन श्लोकों का भी क्रम से ध्यानस्तव के ५२, ५५, ५४ और १३-१६ इन कोकों से मिलान किया जा सकता है।
अमितगति-श्रावकाचार में जिन पदस्थ व पिण्डस्थ आदि ध्यानविशेषों का वर्णन किया गया है उनका वर्णन ध्यानस्तव में भी किया है। यथाध्यान प्रा. श्रा.
ध्यानस्तव पदस्थ
१५, ३१-४६ पिण्डस्थ १५, ५०-५३
२५-२८ रूपस्थ
१५-५४ रूपातीत १५, ५५-५६
३२-३६ दोनों में शब्दार्थ की समानताम. श्रा. १५-५० पू.-अनन्तदर्शन-ज्ञान-सुख-वीर्येरलङ्कृतम् । ध्यास्तव २७ -विश्वशं विश्वदृश्वानं नित्यानन्तसुखं विभुम् ।
अनन्तवीर्यसंयुक्तं स्वदेहस्थमभेदतः ॥ प्र. श्रा. १५-५० उ.-प्रातिहार्याष्टकोपेतं; ध्या. श. २६-प्रातिहार्यसमन्वितम् । म. था. १५-५१ पू.-शुद्धस्फटिकसंकाशशरीरमुरुतेजसम् । ध्यानस्तव २५ पू.-स्वच्छस्फटिकसंकाशव्यक्तादित्यावितेजसम् । प्र. श्रा. १५-५२-विचित्रातिशयाघारं xxx (पू.)।
ध्यानस्तव २६-सर्वातिशयसम्पूर्ण xxx (पू.) प्र. था. १५-५४-प्रतिमायां समारोप्य स्वरूपं परमेष्ठिनः। .
ध्यायतः शुद्धचित्तस्य रूपस्थं ध्यानमिष्यते । ध्यानस्तव ३०-तव नामाक्षरं देव प्रतिबिम्बं च योगिनः ।
ध्यायतो भिन्नमीशेदं ध्यानं रूपस्थमीडितम् ॥ १६ ज्ञानार्णव-प्राचार्य शुभचन्द्र (वि. की ११वीं शती) विरचित ज्ञानार्णव यह एक ध्यानविषयक सुप्रसिद्ध ग्रन्थ है। यह सम्भवतः ध्यानस्तवकार के समक्ष रहा है। ज्ञानार्णव में जहां ध्यान का
२६
३०.३१