Book Title: Dhyanhatak Tatha Dhyanstava
Author(s): Haribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
Publisher: Veer Seva Mandir
View full book text
________________
-५४]
ध्यातव्यचतुर्थभेदे लोकसंस्थानादिविचारः
३१
1
''षञ्चास्तिकायमयं लोकमनाद्यनिधनं जिनाख्यातम्' इति, क्रिया पूर्ववत् । तत्रास्तयः प्रदेशास्तेषां काया अस्तिकायाः, पञ्च च ते अस्तिकायाश्चेति विग्रहः, एते च धमास्तिकायादयो गत्याद्युपग्रहकरा ज्ञेया इति । उक्तं च – जीवानां पुद्गलानां च गत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य दीपश्चक्षुष्मतो यथा ॥१॥ जीवानां पुद्गलानां च स्थित्युपग्रहकारणम् । श्रधर्मः पुरुषस्येव तिष्ठासोरवनिर्यथा ॥ २ ॥ जीवानां पुद्गलानां च धर्माधर्मास्तिकाययोः । बदराणां घटो यद्वदाकाशमवकाशदम् ||३|| ज्ञानात्मा सर्वभावज्ञो भोक्ता कर्ता च कर्मणाम् । नानासंसारि - मुक्ताख्यो जीवः प्रोक्तो जिनागमे ॥४॥ स्पर्श-रस- गन्ध-वर्ण-शब्दमूर्तस्वभावकाः । सङ्घात-भेदनिष्पन्नाः पुद्गला जिनदेशिताः ||५|| तन्मयं तदात्मकम्, लोक्यत इति लोकस्तम्, कालतः किम्भूतमित्यत आह- 'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः श्रनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्र एवेत्यत आह- 'जिनाख्यातं ' तीर्थंकरप्रणीतम्, श्रह - 'जिनदेशितान् इत्यस्माज्जिनप्रणीताधिकारोऽनुवर्तते एव ततश्च जिनाख्यातमित्यतिरिच्यते ? न, अस्याऽऽदरख्यापनार्थत्वात्, आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः । तथा चोक्तम् - अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥१॥ तथा हि - 'नामादिभेदविहितं ' भेदतो नामादिभेदावस्थापितमित्यर्थः । उक्तं च- नामं ठवणा दविए खित्ते काले तहेव भावे य । पज्जवलोगो य तहा अट्ठविहो लोगंमि [ग] निक्खेवो ॥१॥ भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याह — 'त्रिविधं' त्रिप्रकारम् 'अधोलोकभेदादि' इति प्राकृतशैल्याऽघोलोकादिभेदम्, प्रादिशब्दात्तिर्यगूर्ध्वलोकपरिग्रह इति गाथार्थः ॥ ५३ ॥ कि च तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह— खिइ - वलय - दीव-सागर - नरय-विमाण-भवणाइसं ठाणं । निययं लोगट्ठिइविहाणं ॥ ५४॥
वो माइपइट्ठाणं
'क्षिति- वलय- द्वीप - सागर - निरय विमान भवनादिसंस्थानं' तत्र क्षितयः खलु धर्माद्या ईषत्प्राग्भारावसाना भ्रष्टो भूमयः परिग्रह्यन्ते वलयानि घनोदधि घनवात-तनुवातात्मकानि धर्मादिसप्तपृथिवीपरि क्षेपण्येकविंशतिः, द्वीपाः जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असंख्येयाः सागराः लवणसागरादयः स्वयभूरमणसागरपर्यन्ता असंख्येया एव, निरया: सीमन्तकाद्या अप्रतिष्ठानावसानाः संख्येयाः, यत उक्तम्तीसा य पनवीसा पनरस दसेव सयसहस्साइं । तिन्नेगं पंचूणं पंच य नरगा जहाकमसो || १ || विमानानि विवेचन - जहां तक धर्म, अधर्म, आकाश, पुद्गल और जीव ये पांच अस्तिकाय — बहुप्रवेशी द्रव्य - देखे जाते हैं उसका नाम लोक है । वह अनादि-अनन्त है-न वह कभी किसी के द्वारा रचा गया है और न किसी के द्वारा वह नष्ट भी किया जाता है; किन्तु अनादि काल से वह इसी प्रकार से चला छाया है और अनन्त काल तक इसी प्रकार रहने वाला है । उक्त लोक की विशेष प्ररूपणा टीकाकार के द्वारा आवश्यक सूत्र के चतुविशतिस्तव प्रकरण में की गई है ॥५३॥
पूर्वोक्त आठ प्रकार के लोक में जो क्षेत्रलोक है उसमें क्या विचार करना चाहिए, इसे स्पष्ट करते हुए यह कहा जाता है
पृथिवी, वलय ( वायुमण्डल), द्वीप, समुद्र, नरक, विमान और भवन आदि के आकार के साथ ही जिसका आधार प्रकाश श्रादि है उस शाश्वतिक लोकस्थितिविधान का भी चिन्तन करना चाहिए ॥
विवेचन - क्षेत्रलोक में घर्मा, वंशा, मेघा, अंजना, अरिष्टा, मघवा, माघवी श्रौर ईषत्प्राग्भारा ये आठ पृथिवियां हैं। इनमें ईषत्प्राग्भार को छोड़कर शेष सात पृथिवियों को सब ओर से क्रमशः घनोदधिवातवलय, घनवातवलय और तनुवातवलय ये तीन वायुमण्डल घेरे हुए हैं। इस प्रकार से वे वातवलय इक्कीस (७३) हैं। जम्बुद्वीप को श्रादि लेकर स्वयम्भूरमण पर्यन्त प्रसंख्यात द्वीप और लवणसमुद्र को आदि लेकर स्वयम्भूरमण समुद्र पर्यन्त समुद्र भी प्रसंख्यात ही हैं । नारकबिल उक्त धर्म आदि सात पृथिवियों में क्रम से तीस लाख, पच्चीस लाख, पन्द्रह लाख, दस लाख, तीन लाख, पांच कम एक लाख और केवल पांच हैं । चन्द्र-सूर्यादि ज्योतिषी देवों के तथा सौधर्मादि कल्पवासी व कल्पातीत वैमानिक देवों के