Book Title: Dhyanhatak Tatha Dhyanstava
Author(s): Haribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
Publisher: Veer Seva Mandir
View full book text ________________
श्लोकांश
प्रमाणं वस्तुविज्ञानं प्रशमादथ संवेगात्
प्राणधारणसंयुक्तो बन्धहेतोरभावाच्च
मतियुक्तं श्रुतं सत्यं
मिथ्यात्वं यच्च सम्यक्त्वं
मुख्यं धर्म्यं प्रमत्तादि
यद् द्रव्याणं तु सर्वेषां
यन्न तुष्यति कस्यापि
यन्मेऽत्र स्खलितं किंचित्
योगरोधो जिनेन्द्राणां
रुष्ट्वा तुष्ट्वा करोषि त्वं
रूपातीतं भवेत्तस्य
वर्तनालक्षणः कालो
वस्तुसत्तावलोको यः विपरीताभिमानेन
विप्रयोगे मनोज्ञस्य
विश्वज्ञं विश्वदृश्वानं शुद्ध शुभ्रं स्वतो भिन्नं
श्लोकानुक्रमणिका
संख्या
श्लोकांश
६८ शुभो यः परिणामः स्याद्
८३
श्रद्धान प्रतिघात्येतत् श्रद्धानादित्रयं सम्यक्
श्रुतज्ञानं वितर्कः याद्
3
श्रुतमूले विवर्तते
स च नामादिभिर्भेदः
५६
५६
४४
८५
१६ सदृष्टि-ज्ञान-वृत्तानि
६३
६४
९८
'समाधिस्थस्य यद्यात्मा
सम्यग्दर्शन - विज्ञान
सर्वातिशयसम्पूर्णं
सवितर्क सवीचारं
संख्यातीतप्रदेशस्थं
२३
६६
३२ सिद्धिः स्वात्मोपलम्भ:
६४ सूक्ष्मकाय कियस्य स्याद् ४६ स्थिर सर्वात्मदेशस्य
७८ स्थूला ये पुद्गलास्तत्र
εस्पर्शाष्टकेन संयुक्ताः
२७
स्वच्छस्फटिकसंकाश
३१ हिंसनासत्यचीर्थ
२५
संख्या
५०
८६
६२
१८:
१६
७४
१४
५.
७७
२६.
१७.
३३
३
२०
२१
६१
६०
२५
११
Loading... Page Navigation 1 ... 195 196 197 198 199 200