Book Title: Dhyanhatak Tatha Dhyanstava
Author(s): Haribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
Publisher: Veer Seva Mandir

View full book text
Previous | Next

Page 196
________________ श्लोकानुक्रमणिका ६७ श्लोकांश अथ चैव द्विधा प्रोक्तं अनपेतं ततो धर्माद् अनपेतं ततो धर्माद् मन्तातीतगुणाकीर्ण अन्तातीतगुणोऽसि त्वं अभिन्नकर्तृकर्मादि पातं रौद्रं तथा धयं प्रास्रवस्य निरोधो यः इति संक्षेपतः प्रोक्तं इत्येवं युक्तियुक्तार्थः उक्तमेव पुनर्देव कथंचिन्नित्यमेकं च कर्मलेपविनिर्मुक्तकर्मागच्छति भावेन कर्मादाननिमित्तानां कर्माभावे ह्यनन्तानां कालस्यकप्रदेशत्वात् कुमतिः कुश्रुतज्ञानं क्षयात् क्षायिकमाम्नातं चक्षुरालम्बनं तच्च चेतनालक्षणस्तत्र जिनाज्ञा-कलुषापाय जीव-कर्मप्रदेशानां जीवलक्ष्मविपर्यस्तजीवः स पुद्गलो धर्माजीवाजीवी च पुण्यं च जीवादीनां च तत्त्वानां जीवादीनां पदार्थानां जीवाः पुद्गलकायाश्च जीवारब्धक्रियायां च ज्ञस्वभावमुदासीनं संख्या| श्लोकांश १२ ज्ञानिनो मुक्तसंगस्य १३ | तन्निसर्गात् पदार्थेषु १५ / तपोयथास्वकालाभ्यां तव नामपदं देव तव नामाक्षरं शुभ्रं तस्याभवच्छ तनिधितासामेव तु सत्त्वाच्च दर्शनं ज्ञानतः पूर्व दहन्तं सर्वकर्माणि देहेन्द्रिय-मनोवाक्षु द्रव्यषटकमिदं प्रोक्तं द्रव्यं वा योऽथ पर्याय द्रव्यार्थ-पर्ययार्थाभ्यां धर्माधर्मकजीवानां नयो ज्ञातुरभिप्रायो नानार्थालम्बना चिन्ता नानालम्बनचिन्तायाः निसर्गः स्वस्वरूपं स्यात् नो निष्ठीवेन्न शेते ४७ पदार्था एब तत्त्वानि पदार्थान्नव यो वेत्ति परमज्ञानसंवेद्यं परमात्मानमात्मानं परेषामुपदेशं तु पर्यायेण समाकान्तं पुण्याद्विलक्षणं पापं पुंसः पीडाविनाशाय पुंसो विशुद्धिमात्रं तु प्रतिभासो हि यो देव प्रतिमा स्थापना ज्ञेया ७ । प्रमाण-नय-निक्षेपः

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200