Book Title: Dhyanhatak Tatha Dhyanstava
Author(s): Haribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
Publisher: Veer Seva Mandir
View full book text ________________
प्रत्याख्यानाध्ययनगतं सम्यक्त्वातिचारस्वरूपम्
५५. नश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्नि भावाः स्वपरसंस्थाः ॥२॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्ति सदसवतावाच्यां च को वेत्ति ? ॥३॥ पैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः। सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ॥४॥ इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः , एतेषां प्रशंसा न कार्या-पुण्यभाज एते सुलब्धमेभिर्यद् जन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति । अत्र चोदाहरणम्-पाडलिपुत्ते चाणक्को, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति चाणक्कं पलोएति, ण य पसंसति ण देति, तेण चाणक्कभज्जा ओलग्गिता, ताए सो करणिं गाहितो. ताधे कथितेण भणितं तेण सुभासियंति, रण्णा तं अण्णं च दिण्णं, बिदियदिवसे चाणक्को भणति-कीस दिन्नं ? राया भणइ-तुझेहिं पसंसितं, सो भणइ–ण मे पसंसितं, सव्वारंभपवित्ता कहं लोगं पत्तियावितित्ति ! पच्छा ठितो, केत्तिता एरिसा तम्हा ण कायव्वा ।
परपाषण्डैः अनन्तरोक्तस्वरूपः सह संस्तवः परपाषण्डसंस्तवः, इह संवासजनितः परिचयः संवसन-भोजनालापादिलक्षणः परिगृह्यते, न स्तुतिरूपः, तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति, 'प्रसंस्तुतेषु प्रसभं कुलेषु...' इत्यादाविति, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत्प्रक्रियाश्रयणात् तक्रियादर्शनाच्च तस्यासकृदभ्यस्तत्वादवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः सजायते अतोऽतिचारहेतुत्वान्न समाचरणीयोऽयमिति । अत्र चोदाहरणं-सोरट्ठसड्ढगो पुव्वभणितो। . विशेष—इस सन्दर्भ में जो उदाहरण दिये गये हैं वे प्रावश्यकचूणि (पृ. २७६ प्रावि), निशीथचूणि (१, पृ. १५ प्रादि-सन्मति ज्ञानपीठ), श्रावकप्रज्ञप्ति टीका' (गा. ६१ व ६३) तथा पंचाशकचूणि (१, पृ. ४५ प्रादि) में भी उपलब्ध होते हैं, पर वे सर्वत्र अशुद्धियों से परिपूर्ण हैं।
00D
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200