________________
धर्म संग्रह ० विषया
॥ ४५ ॥
विषयाः
| कर्मविपाकवेदनरूपात्मपरिणतिरेव भोक्तृता बाह्यकारणसापेक्षतया तस्या अङ्गनादियोगे भोग
प्रसिद्धिः
ईश्वरस्य कर्मफलदाने प्रेरकत्वनिरासः तस्यैव कर्मकर्तृत्वप्रतिषेधः ...
लोकाऽऽगमाभ्यां जीवस्य भोक्तृत्वम् राजग्रहादिना मरणेपि स्वकृतभोगित्वम् कर्मनिरूपणम् कर्मणां नामानि
ज्ञानावरणीयम् दर्शनावरणीयम् वेदनीयम् मोहनीयम्
Jain Education International
:::::
...
पत्राङ्काः पृष्ठम्
२२१ २
२२२ १
२२२ २
२२४
२२५
२२५ २
२२७ १
२२७ २
२२८ १
२२८ १
२२९ १
२२९
२
१ १ .
विषयाः
आयुष्कम् नाम
...
गोत्रम् .... अन्तरायकम्
मूर्त्तेनापि कर्मणामूर्तिमतो जीवस्य संबन्धः मूर्तेनाप्यमूर्तिमत उपघातानुग्रहौ संसारिणो जीवस्य न सर्वथाऽमूर्तत्वम् अमूर्तकर्मवादिनां मतं तन्निरसनं च देहात्मनोः संबन्धसाधनम् ज्ञानवादिनो बाह्यार्थनिराकरणयुक्तयः परमाणुनिराकरणयुक्तयः ... समुदायनिराकरणप्रपञ्चः । अवयधिनिषेधनप्रकार:
For Private & Personal Use Only
...
....
....
2000
....
....
:::
पत्राङ्काः पृष्ठम्
२३१ २
२३१ २
२३४ २
२३४ २
ऽनुक्रमः ।
२३५ १
२३५ २
२३५ २
२३६ १
२३७ १
२३८ २
२३९ १ ४ ॥ ४५ ॥
२४२
२४३ २
wwwww.jainelibrary.org