Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 581
________________ RAS म्यमाना अतीतेन कालेन व्युच्छिोरन्नेव, यथा वनस्पतिकायस्थितिः । तुरेवकारार्थो भिन्नक्रमश्च, स च यथास्थानं योजितः ॥ १३९३ ॥ उपसंहारमाह तम्हाऽतीतेणाणादिणा वि तेसिं जथा ण वोच्छेदो। ___ तह चेवऽणागतेण वि अणंतभावा मुणेयव्यो ॥ १३९४ ॥ तस्माद्यथाऽतीतेन कालेनानादिनापि तेषां न व्यवच्छेदः तथा चैवानागतेनापि कालेनाव्यवच्छेदो ज्ञातव्यः । कुत इत्याह-अनन्तभावात्-अनन्तानन्तकत्वात् ॥१३९४ ॥ सकलं प्रकरणार्थमुपसंहरति एवमिह समासेणं भणितो धम्मो सुताणुसारेणं । ___ आताणुसरणहेतुं केसिंचि तहोवगाराय ॥ १३९५॥ एवम्-उक्तेन प्रकारेण इह-प्रकरणे समासेन-संक्षेपेण नतु विस्तरेण भणितः-उक्तो धर्मो-भावधर्मः सम्यक्त्वादिरूपः, श्रुतानुसारेण-आगमानुसारेण । किमर्थमित्याह-आत्मानुस्मरणहेतोस्तथा केषांचिदुपकाराय चेति ॥१३९५॥ काऊण पगरणमिणं पत्तं जे कुसलमिह मया तेण । दुक्खविरहाय भव्वा लभंतु जिणधम्मसंबोधिं ॥ १३९६ ॥ OCTOCOCOCCIRCURRENEUROCES HLEELCAUSA वर्म. ७६ Jain Education International For Private & Personal Use Only Painelibrary.org

Loading...

Page Navigation
1 ... 579 580 581 582 583 584