Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 580
________________ मोक्षीयसुखसिद्धिः धर्मसंग्रह एवं सिद्धसुखस्यापि प्रकर्षभावं 'तउ त्ति' सक एव सिद्धो मुणति-जानाति । कुत ? इत्याह-सम्यगनुभवतस्तस्य णीवृत्तिः सम्यक् स्वयमनुभवात्, न त्वन्योऽपि अप्राप्ततद्भावः-अनवाप्तसिद्धभावः, तस्य सम्यगनुभवाभावात् ॥१३९१॥ अत्र ॥४५०॥ पर आह धुवभावो सिद्धाणं छम्मासादारओ वि गमणं च । कालो य अपरिमाणो उच्छेदो कह ण भव्वाणं ? ॥ १३९२ ॥ ध्रुवभावः-शाश्वतभावः सिद्धानां, भवाङ्करनिबन्धनकर्मबीजाभावात् , तथा पण्मासादारतोऽपि-अर्वागप्यास्ता तषण्मासपर्यन्ते इत्यपिशब्दार्थः, गमनं चान्येषां जीवानां, कालश्चापरिमितमानः, ततः कथं भव्यानामेवमनवरतं |मोक्षगमने सति नोच्छेदः प्रामोति?, प्राप्नोतीति भावः ॥ १३९२ ॥ अत्राचार्य आह ते वि अपरिमाण च्चिय जम्हा तेणं ण तेसिमुच्छेदो। समयाण व तीतेणं वोच्छेजिज्जऽण्णधा ते तु ॥ १३९३ ॥ तेऽपि भव्या यस्मादपरिमिता एवानन्तानन्तकसंख्योपेतत्वात् तेन कारणेन न तेषां-भव्यानामुच्छेदो भवति, यथा| है समयानाम्, अन्यथाऽनन्तानन्तकतयाऽपरिमितत्वानभ्युपगमे ते भव्याः परीत्तानन्तकादिरूपतया अनन्ता अप्यभ्युपग ॥४५०॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584