Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 578
________________ धर्मसंग्रहणीवृत्तिः मोक्षीयसु. खसिद्धिः ॥४४९॥ AGROSSASSAMROSAROLOGESCAMES अत एव-उपमाया अभावादेवान्यैरपि-तीर्थान्तरीयैरस्मिन्ऽमुक्तात्मसुखविचारप्रक्रमरूपे अधिकारे कन्याज्ञातंकन्योदाहरणं दर्शितम् । तथा च ते आहुः-"स्वयंवेद्यं हि तद्ब्रह्म, कुमारी स्त्रीसुखं यथा । अयोगी न विजानाति, सम्यग्जात्यन्धवद् घट ॥१॥"मिति, तदपि-कन्याज्ञातं 'हु' निश्चितं लेशेन घटमानकमेव विज्ञेयं । अपिरेवकारार्थः ॥ १३८७ ॥ कन्याज्ञातमेव भावयन्नाह कण्णाण दढं पीती अणभिण्णाण पुरुसभोगसोक्खस्स । संगारो पढममिणं जायमिह मिहो कहेतवं ॥ १३८८ ॥ अभिन्नरजस्का पुरुषेणासंयुक्ता स्त्री कन्या तयोरत एव पुरुषभोगसौख्यस्यानभिज्ञयोदृढम्-अत्यर्थं परस्परं प्रीतिः, |तयोश्च कदाचित्पुरुषभोगनिमित्तसुखविचारप्रक्रमे 'संगारो' त्ति संकेतोऽभूत् , यथा-प्रथममिदं-पुरुषभोगजं सुखं जातं तत् मिथः-परस्परं कथयितव्यम् , यस्या एव प्रथमत इदमुपजायते तयाऽन्यतरस्यै नियमान्निवेदनीयमित्यर्थः ॥ १३८८ ॥ परिणीता तत्थेक्का वुत्था य कमेण भत्तुणा सद्धिं । पुट्ठा इतरीऍ ततो भणेति णो तीरए कहिउं ॥ १३८९ ॥ ॥१४९॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584