Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 570
________________ सर्वज्ञसि SAMOSAL धर्मसंग्रह- त | सामान्य ज्ञेयं, नापि दर्शनीयं विशेषाः, यञ्च ज्ञेयं दर्शनीयं वा तत्सर्व जानाति पश्यति च, न चास्य भगवतोऽज्ञेयणीवृत्तिः ज्ञानेऽपि-सामान्यज्ञानेऽपि, अदर्शनीयविशेषदर्शनेऽपि अभ्युपगम्यमाने नोऽस्माकं काचिदिष्टसिद्धिरिति कृतं प्रसङ्गेन ॥ १३७१ ॥ स्यादेतदेवं, सुगतादिमतानुसारिणोऽपि सर्वशं परिकल्पयन्ति, न च तेषां सुगतादीनां सर्वज्ञत्वं, तत् ॥४४५॥ कथमिहापीत्यत आह सवण्णुविहाणम्मि वि दिट्टेट्टाबाधितातो वयणातो । सवण्णू होइ जिणो सेसा सवे असवण्णू ॥ १३७२ ॥ है एवं सामान्यतः सर्वज्ञविधानेऽपि-सर्वज्ञसिद्धावपि सत्यां 'दृष्टेष्टाबाधितात्' दृष्टेन-प्रत्यक्षेणानुमेयेन च इष्टेन |स्वयमभ्युपगतेनाबाधितात्तद्वचनात् सर्वज्ञो भवति जिन एव-बर्द्धमानस्वाम्यादिः, न शेषाः-सुगतादयो दृष्टेष्टबाधितवचनाः सर्वज्ञा इति । तदुक्तम्-"दृष्टशाब्दाविरुद्धार्थ, सर्वसत्त्वसुखावहम् । मितं गम्भीरमाहादि, वाक्यं यस्य स सर्ववित् ॥१॥ एवंभूतं च यद्वाक्यं, जैनमेव ततःसवै । सर्वज्ञोनान्य एतच, स्याद्वादेनैव गम्यते ॥२॥" |॥ १३७२ ॥ एतेन यदुच्यते परैः-"छिन्नमूलत्वात् कैश्चिदेव परिग्रहात् विगानाच नैवासावागमः प्रमाणमिति," तदप्यपास्तमवसेयम् । तथा चाह M ॥४४५॥ USIC Jan Education int o For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584