Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 568
________________ धर्मसंग्रहणीवृत्तिः ॥४४४॥ समतेतरधर्म योः - सामान्यविशेषयोर्भेदाभेदे सति न खल्वन्योऽन्यं निरपेक्षमेव ग्रहणमुपपद्यते, एतदुक्तं भवतिसमानासमान परिणामयोः सामान्य विशेषशब्दवाच्ययोस्तथा भेदाभेदो व्यवस्थितो यथा नानयोर्ग्रहणमन्योऽन्यनिरपेक्षमेवोपजायते, यथा रूपादीनां, किंतु प्रधानोपसर्जनभावेन परस्परसापेक्षं, तथास्वभावत्वात् । इतिः - एवमुक्तप्रका रेण द्वे अपि ज्ञानदर्शने सकलार्थे ॥ १३६७ ॥ एतदेव स्पष्टयति जं सामण्णपहाणं गहणं इतरोवसज्जणं चेव । अत्थस्स दंसणं तं विवरीयं होइ णाणं तु ॥ १३६८ ॥ यत् अर्थस्य - घटादेः सामान्यप्रधानमितरोपसर्जनं - विशेषोपसर्जनमेव ग्रहणं तत् दर्शनं, विपरीतं तु ग्रहणं यत् विशेषप्रधान मुपसर्जनीकृतसामान्यं तत् ज्ञानं भवतीति ॥ १३६८ ॥ स्यादेतत् युगपदुभयरूपे अर्थे अविशिष्टे सति कथमेवं प्रधानोपसर्जनभावतो विच्छेदेन ग्रहणं प्रवर्त्तत इति ? ( आह - ) जीवसहावातो चिय एतं एवं तु होइ णातवं । Jain Education International अविसिट्रुम्मि वि अत्थे जुगवं चिय उभयरूवे वि ॥ १३६९ ॥ युगपदुभयरूपेऽप्यर्थे तथा उभय्यामपि ज्ञानदर्शनोपयोगरूपायामवस्थायामविशिष्टेऽपि यदेतत् ग्रहणमेवं क्रमशः For Private & Personal Use Only सवज्ञसि द्धौ ज्ञानदर्शनैक्य निरास: ॥ ४४४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584