Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| सर्वज्ञसिद्धौ ज्ञानदशनैक्यनिरासः
धर्मसंग्रह- व्यादेव केवलज्ञानावरणकेवलदर्शनावरणक्षयेऽपि सततं तयोरप्रादुर्भावाविरोधात् ॥ १३५४॥ अयोध्येत "देवतो णं णीवृत्तिः केवलनाणी सबदवाई जाणइ पासई" इत्यादि सूत्रं केवलज्ञानदर्शनाभेदपरं, केवलज्ञानिन एव सतो ज्ञानदर्शनयो
रभेदेन विषयनिर्देशात्, सूत्रं च युष्माकमपि प्रमाणं, तत्कथमत्र विप्रतिपद्यत इति, तत्राह॥४४॥
भण्णति जहोहिणाणी जाणति पासति य भासियं सुत्ते ।
णय णाम ओहिदसणणाणेगत्तं तह इमं पि ॥ १३५५॥ 'भण्यते' अनोत्तरं दीयते-यथा अवधिज्ञानी जानाति पश्यति चेति सूत्रे भणितम् , यदुक्तम्-"देवओणं ओहिदणाणी उक्कोसेणं सवाई रूविदवाई जाणइ पासइ" इत्यादि, न च तथा सूत्रे भणनेऽपि नामावधिज्ञानावधिदर्शनयोतारकत्वं, तथा इहापि केवलज्ञानकेवलदर्शनयोरकत्वं सूत्रवशादासज्यमानं न भविष्यति, सूत्रस्य सामान्यतः प्रवृत्तेः। Pअपि च, जानाति पश्यति चेति नैतौ द्वावपि शब्दावेकार्थों, नापि तत्र सूत्रे एकाथिकवक्तव्यताधिकारः, किं तु सामा-1
न्यविशेषविषयावगमाभिधानपरौ ॥१३५५॥ ततश्च। १ द्रव्यतः केवलज्ञानी सर्वद्रव्याणि जानाति पश्यति । २ द्रव्यतः अवधिज्ञानी उत्कृष्टेन ( उत्कर्षेण ) सर्वाणि रूपिद्रव्याणि जानाति पश्यति ।
॥४४॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584