Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 551
________________ विसयादिजोगतो च्चिय सियवादसुदिटुपरमत्था ॥ १३३५ ॥ अन्ये आचार्याः साद्वादसुदृष्टपरमार्था-अनेकान्तनीतिनिपुणा भगवतः केवलज्ञानं कथंचित् साकार-विषयगता-15 कारसंगतं तथा सर्वगतमपि-सद्भावतो विश्वगतमपि खलु जल्पन्ति । कथमित्याह-विषयादियोगतः-परिच्छेद्यपरिच्छेदकभावेन विषययोगतोऽशेषवस्तुयोगतश्चेत्यर्थः तत्खलु केवलज्ञानं साकारं, विषयगतस्याकारस्य तस्य तत्परिच्छेद्यतया तत्संबन्धित्वात् । तथा परिच्छेद्यपरिच्छेदकभावत एवाशेषवस्तुयोगतः सद्भावतोऽशेषवस्तुगतमपीति ॥ ॥ १३३५॥ इह च केवलज्ञानलाभे सति केवलज्ञानदर्शनोपयोगचिन्तायां क्रमोपयोगादा(वा)चार्याणामनेकधा विप्रतिपत्तिरतः संक्षेपतो विनेयजनानुग्रहार्थं तामपि प्रदर्शयन्नाह केई भणंति जुगवं जाणति पासति य केवली णियमा । अण्णे एगंतरितं इच्छंति सुतोवदेसेणं ॥ १३३६ ॥ केचन-सिद्धसेनाचार्यादयो भणन्ति-ब्रुवते, किमित्याह-युगपत्-एकस्मिन् काले केवली-केवलज्ञानवान्, नत्वन्यश्छमस्थः जानाति पश्यति चेति, नियमात्-नियमेन । अन्ये पुनराचार्या-जिनभद्रगणिक्षमाश्रमणप्रभृतय इच्छन्ति Jain Education a l For Private & Personel Use Only Warjainelibrary.org

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584