Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 554
________________ धर्मसंग्रह- तरस्य भावो नेष्यते तर्हि तस्थान्यतरस्यावरणमकारणमेव जातं, कारणस्य कर्मलक्षणस प्रागेव सर्वथाऽपगमात् , तथा केवलयुगणीवृत्तिः च सति सदैव भावाभावप्रसङ्गः, तथा चोक्तम्-"नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां. ले क्रमयु गपदेकोप॥४३॥ कादाचित्कत्वसंभवः ॥१॥ इति" ॥ १३३९ ॥ योगता तह य असवण्णुत्तं असवदरिसित्तणप्पसंगो य। एगंतरोवयोगे जिणस्स दोसा बहुविहा य ॥ १३४० ॥ 5 तथा चेति समुच्चये । यदि क्रमेणोपयोग इष्यते तर्हि भगवतोऽसर्वज्ञत्वमसर्वदर्शित्वप्रसङ्गश्च प्राप्नोति, तथाहि-I यदि क्रमेण केवलज्ञानदर्शनोपयोगाभ्युपगमस्तर्हि न कदाचिदपि भगवान् सामान्यविशेषावेककालं जानाति पश्यति । वा, ततोऽसर्वज्ञत्वासर्वदर्शित्वप्रसङ्गः, पाक्षिकं वा सर्वज्ञत्वं सर्वदर्शित्वं च प्रसज्यते, तथाहि-यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावात् , यदा तु सर्वदर्शी न तदा सर्वज्ञः, ज्ञानोपयोगाभावादिति । एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य दोषा बहुविधाः प्राप्नुवन्तीति ॥ १३४०॥ एवं परेणोक्ते सति आगमवादी जिनभद्रगणिक्षमाश्रमण आह भण्णति भिन्नमुहुत्तोवयोगकाले वि तो तिणाणस्स । SCSACROSHOCUMSHORM ॥४३७॥ Jain Education in For Private & Personel Use Only wajainelibrary.org

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584