Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 556
________________ धर्मसंग्रहणीवृत्तिः ॥४३८ ॥ Jain Education संते व अंतरायक्खयम्मि पंचप्पगारम्मि ॥ १३४२ ॥ सततं ण देति लभति व भुंजति उवभुंजती व सवण्णू । कमि देइ लभति व भुंजति व तहेव इहई पि ॥ १३४३ ॥ अपिरवधारणे । अथ नैव एवम् उक्तप्रकारेण मन्यसे क्षायोपशमिकक्षायिकयोर्दृष्टान्तदान्तिकभावासंभवात्, ततः शृणु-यथा क्षयकार्यमपि ज्ञानं दर्शनं वाऽवश्यमनवरतं न प्रवर्त्तते इति यथैव खलु क्षीणान्तरायकोऽर्हन् सत्यप्यन्तरायक्षये पञ्चप्रकारे, इहान्तरायकर्मणो दानान्तरायादिभेदेन पञ्चप्रकारत्वात् तत्क्षयोऽपि पंचप्रकार उक्तः, सततं न ददाति लभते वा भुङ्क्ते उपभुङ्क्ते वा सर्वज्ञः, किंतु कार्ये उत्पन्ने सति ददाति लभते वा भुङ्क्ते वा, उपलक्षणमेतत् उपभुङ्क्ते वा तथैव इहापि - केवलज्ञानदर्शनविषये सत्यपि तदावरणक्षये न युगपत्तदुपयोगसंभवः, तथाजीवखाभाव्यादिति ॥ १२४२ – १३४३ ॥ स्यादेतत् यदि पंचविधान्तरायक्षयेऽपि भगवान्न सततं दानादिक्रियासु प्रवर्त्तते ततः किं तत्क्षयस्य फलमित्यत आह- दिंतस्स लभंतस्स य भुंजंतस्स य जिणस्स एस गुणो । खीणंतराइयत्ते जं से विग्धं ण संभवति ॥ १३४४ ॥ For Private & Personal Use Only केवलयुगले क्रमयु गपदेकोप योगता ॥४३८ ॥ Jainelibrary.org

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584