Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
मिच्छा छावट्टीसागरोवमाई खओवसमो ॥ १३४१ ॥
यदुक्तमितरथा आदिनिधनत्वं प्राप्नोतीति, तदसमीचीनम्, उपयोगकालमनपेक्ष्य लब्धिमात्रापेक्षया केवलज्ञानदर्शनयोः साद्यपर्यवसितत्वस्याभिधानात् मत्यादिषु षट्षष्टिसागरोपमाणामिव । यदप्युक्तम् - 'मिथ्या आवरणक्षय इति' तत्रापि भण्यते - यदि साद्यपर्यवसितं कालमुपयोगाभावत आवरणक्षयस्य मिथ्यात्वमापद्यते 'तो त्ति' | ततस्त्रिज्ञानिनो - मतिश्रुतावधिज्ञानवतो भिन्नमुहूर्त्तलक्षणोपयोगकालेऽपि मत्यादीनां यो नाम षट्षष्टिसागरोपमाणि यावत् क्षयोपशमः सूत्रेऽभिहितः स मिथ्या प्राप्नोति तावत्कालं मत्यादीनामुपयोगाभावात् युगपद्भावासंभवाच्चेति । यापि इतरेतरावरणता पूर्वमासंजिता साऽप्यसमीचीना, यतो जीवखाभाव्यादेव मत्यादीनामिव केवलज्ञानदर्शनयोर्युगपदुपयोग संभवस्ततः सा कथमुपपद्यते ?, मा प्रापदन्यथा मत्यादीनामपि परस्परमावरणताप्रसङ्गः । योऽपि निष्कारणावरणदोष उद्भावितः सोऽपि जीवस्वाभान्यादेव तथोपयोगप्रवृत्तेरपास्तो द्रष्टव्यः, अन्यथा मत्यादीनामपि प्रसज्येत, ||तेषामप्युत्कृष्टतः षट्षष्टिसागरोपमाणि यावत् तत्क्षयोपशमस्याभिधानात् तावत्कालं चोपयोगाभावादिति ॥ १३४१ ॥ वादिनो मतमाशय दूषयति
अहणवि एवं तो सुण जहेव खीणंतराइओ अरहा ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584