Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
यत् - यस्मात् द्वे अपि केवलज्ञानदर्शने समये - सिद्धान्ते साधपर्यवसिते भणिते 'तो' ततो ब्रुवते केचन सिद्धसेनाचार्यादयः किमित्याह - युगपद् - एकस्मिन् काले जानाति पश्यति च सर्वज्ञ इति ॥ १३३८ ॥ विपक्षे बाधामाह - sersऽदीणिघणत्तं मिच्छावरणक्खओ त्ति व जिणस्स । इतरेतरावरणता अहवा णिक्कारणावरणं ॥ १३३९ ॥
इतरथा - युगपत् केवलज्ञानदर्शनभावानभ्युपगमे आदिनिधनत्वं - सादिसपर्यवसितत्वं केवलज्ञानदर्शनयोः प्राप्नोति, तथाहि - उत्पत्तिसमयभाविकेवलज्ञानोपयोगानन्तरमेव केवलदर्शनोपयोगसमये केवलज्ञानाभावः पुनस्तदनन्तरमेव केवलज्ञानोपयोगसमये केवलदर्शनाभावः, इति द्वे अपि केवलज्ञानदर्शने सादिसपर्यवसिते । तथा मिथ्या-अलीक | आवरणक्षयः - केवलज्ञानदर्शनावरणक्षयो जिनस्य इति वा प्राप्नोति, न हि युगपदपनीतावरणौ द्वौ प्रदीपौ क्रमेण प्रकाश्यं प्रकाशयतः, तद्यदीहापि केवलज्ञानदर्शने युगपन्निर्मूलतोऽपनीतखखावरणे ततः कथं क्रमेण स्वप्रकाश्यं प्रकाशयतः ?, क्रमेणेति चेदभ्युपगमस्तर्हि मिथ्या तदावरणक्षय इति । तथा इतरेतरावरणता प्राप्नोति, तथाहियदि खावरणे निःशेषतः क्षीणेऽपि अन्यतरभावे अन्यतरभावो नेप्यते तर्हि ते एव परस्परमावरणे जाते, तथा च सति सिद्धान्तपथ क्षतिरिति । अथवा निष्कारणावरणं, यदि हि साकल्येन स्वावरणापगमेऽप्यन्यतरोपयोगकालेऽन्य
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584