Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मसंग्रहणीवृत्तिः
॥४२४॥
Jain Education
चेह यस्मात् दृष्टः श्रुतो वाऽर्थस्तदभावं - सर्वज्ञाभावं विना न संभवति, अपि तु संभवत्येवेत्यर्थः । तस्मान्नैतस्य सर्वज्ञःभावस्यार्थापत्तिरपि ग्राहिकेति ॥ १२९९ ॥ अभावपक्षमाह -
जोऽविय पमाणपंचगणिवित्तिरूवो मतो अभावोति । सोविय जं णिरुवक्खो ण गमति ता निययणेयं तु ॥ १३०० ॥
योsपि च प्रमाणपञ्चकनिवृत्तिरूपों मतोऽभावः षष्ठप्रमाणाख्यः सोऽपि यत् - यस्मान्निरुपा रूपः - सकलाख्योपा| ख्याविकलः 'ता' तस्मान्निजं ज्ञेयं न गच्छति-न परिच्छिनत्ति, परिच्छित्तिर्हि ज्ञानस्य धर्मो नाभावस्येति । स्यादेतत्, | अभावपरिच्छेद कज्ञानजनकत्वमस्येष्यते न साक्षादभावपरिच्छेदकत्वं तेनोक्तदोषाभाव इति चेत्, न, तजनकत्वस्यानुपपत्तेर्न चास्य तज्जननशक्तिरस्ति एकान्ततुच्छत्वात् अन्यथा ततुच्छत्वविरोधात् ॥ १३०० ॥ अपिच, सोऽभावोज्ञातः सन् अभावपरिच्छेदकं ज्ञानं जनयेत् नाज्ञातो, नहि धूमः खज्ञानमन्तरेणाग्निविषयं ज्ञानं जनयति । ततः किमित्याह
यसो तीरइ गाउं अक्खं व ण यऽन्नहा कुणति कज्जं । विरहा इमी (अव) भावे सो कहमभावोति ? | १३०१ ॥
For Private & Personal Use Only
सर्वज्ञसिद्धिः
॥४२४॥
www.jainelibrary.org

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584