Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 529
________________ CARDA M न च सः-प्रमाणपञ्चकनिवृत्तिरूपस्तुच्छोऽभावो ज्ञातुं शक्यते, तस्य निरुपाख्यतया कर्मत्वशक्ति(त्य)योगात् ।। स्यादेतत् , अज्ञात एव सन् सोऽभावःस्वकार्य करिष्यतीति, यथेन्द्रियमिति। तत्राह-'नेत्यादि' न चाक्षमिव-इन्द्रियमिव अन्यथा-अज्ञात एव सन् कार्यम्-अभावपरिच्छेदकज्ञानलक्षणं करोति । किमित्याह-शक्तिविरहात एकान्ततुच्छतया कार्यजननशक्त्यभावात् । भावे वा अस्याः-कार्यजननशक्तरिष्यमाणे सोऽभावः कथमभावो भवेत् ?, नैव भवेदितिभावः, शक्तिसमावेशतो भावरूपतापत्तेः । अन्यच, अभावादभावपरिच्छेदकं ज्ञानं भवतीति । किमुक्तं भवति ?|भावान्न भवतीति, प्रसज्यप्रतिषेथस्य निवृत्तिमात्रात्मकस्य क्रियाप्रतिषेधमात्रनिष्ठत्वात्। ततश्चैवं कारणप्रतिषेधतोऽभावपरिच्छेदकस्य ज्ञानस्य निर्हेतुकत्वाभ्युपगमापत्तितः सदा सत्त्वादिप्रसङ्ग इति यत्किंचिदेतत् ॥१३०१॥ प्रतिषेधक एव परोक्त प्रमाणे हेतोर्विशेषविरुद्धतां दर्शयति सो सो चेव ण होई पुरु(रि)सादित्ता तु देवदत्तो छ । एवं च विरुद्धोऽवि हु लक्खणतो होति एसो त्ति ॥ १३०२ ॥ 11 स:-विवक्षितो कर्द्धमानखाम्यादिः स एव न भवति-सर्वज्ञ एव न भवति, पुरुषादित्वात् , देवदत्तवत् । एवं च उक्ते-15 नव प्रकारेण लक्षणतो-'विरुद्धोऽसति काधन' इति विशेषविरुद्धलक्षणतो विरुद्धोऽप्येषः-पुरुषत्वादिको हेतुर्भवति । OSALOCRACROSSES STMAL Jain Education irani For Private Personel Use Only M ainelibrary.org.

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584