Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मसंग्रह
नीमेव वर्तमानं वस्तु सा साऽवस्था प्राप्स्यति, ता तामवस्थामतीतामनागतां च 'तओ त्ति'सकः सर्वज्ञस्तज्ज्ञानविव- सर्वज्ञणीवृत्तिः
न्धकावरणाभावात् विजानाति, कथंचित्तासामवस्थानामिदानीमपि विद्यमानत्वात् , पर्यायस्याप्येकान्ततो विनाशा- सिद्धिः
|भावात् । 'तम्मि य अनियत्तंते न नियत्तइ सवहा सो वि' इति वचनप्रामाण्यात् ॥१३१८॥ अथोच्येत-कथमेतद-18 ॥४२९॥ वसीयते द्रव्यपर्यायखभावं वस्त्विति ?, एतदाशङ्कय विपक्षे बाधकमाह
पावति तस्साभावो मूलाभावातो अहव एगत्तं ।
एगंततो त्ति एवं कहं णु अद्धादिभेदो वि ? ॥ १३१९ ॥ है यदि द्रव्यपर्यायखभावं वस्तु नेष्यते किंतु पर्यायमात्रं द्रव्यमानं वेष्येत तर्हि पर्यायमात्राभ्युपगमे तस्य वस्तुनोऽ
भाव एव प्राप्नोति, मूलाभावात् , पूर्वभावस्य निरन्वयविनाशाभ्युपगमे सति सर्वथा तदलाभात् । अथवा यदि केवलंद्रव्यमात्रमिष्यत इत्यर्थः एकान्ततः, एकत्वं-समयातीतत्वादिपर्यायभेदमात्रस्याभावःप्राप्नोति, सर्वथा पर्यायानभ्युपगमात् । तत एवमेकान्तत एकत्वे सति कथं नु अद्धाभेदोऽपि-कालभेदोऽपि, सोऽपि भेदो न प्राप्नोतीतियावत् ।
॥४२९॥ तस्मात् द्रव्यपर्यायखभावं वस्तु ॥ १३१९ ॥
एवं तीताणागतरूवं पि कहंचि अस्थि दवस्स।
KOREGISLAMSAROKAR
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584