Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
UCROMEMORCHAR
तिविम्बसंभवोऽम्भसि वा निशाकरबिम्बस्येति । परममुनिभिरप्युक्तम्-“सामा उ दिया छाया अभासुरगया निसिं तु कालाभा । सच्चिय भासुरगया सदेहवण्णा मुणेयवा॥१॥जे आयरिसंतत्तो (आरिसस्स अंतो) देहावयवा हवंति संकंता । तेसिं तत्थुवलद्धी पगासजोगा न इयरस्से ॥ २॥ ति"तथा च सति स एवाव्याप्तिदोषो, धर्मास्तिकायादी नामपौगलिकतया तत्प्रतिबद्धच्छायापुद्गलाभावात् । अथ विषयप्रतिच्छायापरिणामयोग्यपुद्गलसंबन्धमन्तरेणापि ज्ञाने विषयप्रतिच्छायाभ्युपगम्यते तत्राह-अभ्युपगमे च पुद्गलयोगं विनापि विषयप्रतिच्छायायाः स एवापद्यते ग्रहणपरिणामलक्षण आकारः, तदुक्तमाचार्येणैवान्यत्र-"तत्प्रतिबद्धवस्तुसंक्रमाभावे च प्रतिबिम्बाभावे अस्मदभ्युपगमाकारसिद्धिरेवेति" ॥ १३२६ ॥ येषामपि मूर्तानां प्रतिच्छायापरिणामयोग्यपुद्गलसंबन्धसंभवः तत्राप्यव्याप्तिदोषमाह
ण य तस्स णेयजोगो छायाणूहि पि विप्पगरिसातो।
अणुपभितिसुऽभावातो गेयाणंतत्तओ चेव ॥ १३२७ ॥ १ श्यामा तु दिवा छाया अभाखरगता निशि तु कालाभा । सैव भास्वरगता स्वदेहवर्णा ज्ञातव्या ॥१॥ ये आदर्शस्यान्तदेहावयवा भवन्ति संक्रान्ताः । तेषां तत्रोपलब्धिः प्रकाशयोगान्नेतरस्य ॥२॥
धर्म, ७३ Jain Education in
For Private Personel Use Only
Ndainelibrary.org

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584