Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 532
________________ धर्म संग्रहणीवृत्तिः ॥४२६ ॥ ता अणिवास्थिससे सिद्धो सवण्णुभावोऽवि ॥ १३०७ ॥ एवमुक्तप्रकारेण प्रतिषेधकमपि मानं-प्रमाणं प्रमाणाभासमेव दर्शितम् । तुरेवकारार्थः । 'ता' तस्मादनिवारितप्रसरः सिद्ध एव सर्वज्ञभाव इति । अपिवकारार्थो भिन्नक्रमश्च स यथास्थानं योजित इति । स्थादेतत् कथमनिवारितप्रसरः सिद्धः सर्वज्ञभावो यावता यथा तत्प्रतिषेधकं प्रमाणं न विद्यते तथा तत्साधकमपीति, तदयुक्तम्, विकल्पानुपपत्तेः, तथाहि - तत्साधकं प्रमाणं किं भवत एव न विद्यते ? उताहो सर्वप्रमातृणाम् ?, तद्यदि भवत एवेति तर्हि सिद्धसाध्यता, भगवतः परोक्षत्वात्, भक्तश्च सम्यक् प्रवचनार्थानधिगतेः । अथ सर्वप्रमातृणामिति पक्षः, सोऽप्ययुक्तः, तचेतसामप्रत्यक्षत्वात् तत्प्रत्यक्षतामन्तरेण तेषां तदभावनिश्चयानुपपत्तेः । तत्प्रत्यक्षताभ्युपगमे च तस्यैव सकलप्रमातृचेतः प्रत्यक्षतः सर्वज्ञत्वमिति न तत्साधकप्रमाणाभावः ॥ १३०७ ॥ ननु किमनेन वाग्जालेन ?, एवं हि प्रधानेश्वरादीनामपि प्रतिषेधानुपपत्तेः, तस्माद्यत्किंचिदेतत्, तदप्ययुक्तम्, तेषां युक्तिभिरनुपपद्यमानत्वात्, अतीन्द्रियोपलम्भकपुरुषवचनतस्तत्प्रतिषेधोपपत्तेश्थ, अन्यच्च - Jain Education International वेज्जगजोतिससत्थं अतिंदियत्सुसंगतंऽपि कहं । जुज्जति ? अतिंदियत्थष्णुपुरुसविरहम्मि वत्तवं ॥। १३०८ ॥ For Private & Personal Use Only सर्वज्ञसिद्धिः ४२६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584