Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 521
________________ Jain Education परिसुद्धा एसा रागोऽवि वदंति समयसारण्णू । विहिताणुट्टाणपरस्त जह तु सज्झायझाणेसु ॥ १२८७ ॥ न चाप्येषा-विवक्षा परिशुद्धा सती रागः, अपि भिन्नक्रमः स च यथास्थानं योजित इति वदन्ति समयसारज्ञाः| सिद्धान्तोपनिपत्परिज्ञानकुशलाः, यथा विहितानुष्ठानपरस्य स्वाध्यायध्यानेषु वर्त्तमानस्य साधोः, तस्माद्भवन्त्यपि भगवति विवक्षा न दोषाय, परिशुद्धखरूपायास्तस्या रागत्वायोगात् ॥ १२८७ ॥ अपि च organ विवक्खा णय केवलिणो मणस्सऽभावातो । अवि णाणपुगि चिय चेट्ठा सा होइ णायवा ॥ १२८८ ॥ न च केवलिनः - सर्वज्ञस्य मनः पूर्विका - भावमनः कारणिका विवक्षा, कुत इत्याह- मनसोऽभावात् - भावमनसोऽभावात् अपि तु ज्ञानपूर्विकैव केवलज्ञान पूर्विकैव । ततः सा विवक्षा चेष्टा - आत्मपरिस्पन्दरूपा भवति ज्ञातव्या, न त्विच्छा, मनसा हि पर्यालोचनमिच्छा लोकेऽभिधीयते इति ।। १२८८ ॥ एतो चि सा सततं ण पवत्तति तह य संगतत्थाऽवि । पत्तम्मि अवंझफला परिमियरूवा य सा होति ॥ १२८९ ॥ For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584