Book Title: Chaturvinshati Jinanand Stuti
Author(s): Hiralal R Kapadia
Publisher: Agamoday Samiti
View full book text
________________
समास-विग्रहः
२००
एव वारिजं आर० 'कर्मधारयः, निशायाः पतिः निशा० 'तत्पुरुषः, आरम्भवारिजे निशापति आरम्भ० 'तत्पुरुषः, आरम्भवारिजनिशापतिवद् रोहिता आरम्भ० 'कर्मधारयः। आरम्भवारिजनिशापतिरोहिता श्रीर्यस्याः सा आरम्भ० 'बहुव्रीहिः। ॥
७१-गुणानां गणा: गुण. 'तत्पुरुषः', तान् गुण । आभया सहिता सामा 'बहुव्रीहिः ।।रते ईशः रतीशः 'तत्पुरुषः, तं रती० । भवश्च तोदश्च माया च भव० ' इतरेतरद्वन्द्वः', ताः भव० । ज्ञानमेव श्री ज्ञान० 'कर्मधारयः, तस्यै ज्ञान । तस्य पठनं तत्प० 'तत्पुरुषः, तत्पठने उद्यताः तत्प० 'तत्पुरुषः। तेषां तत्प० । दमस्य आयो यस्याः सा दमाया 'बहुव्रीहिः॥
७२-चश्चती च ते विलोचने च चञ्च० कर्मधारयः', मरीचीनां चयः मरीचि० 'तत्पुरुषः', चञ्चद्विलोचनयोः मरीचिचयः चञ्च० 'तत्पुरुषः, चञ्चद्विलोचनमरीचिचयेन अभिभूता चञ्च० 'तत्पुरुषः, सारङ्गस्य ता सार० 'तत्पुरुषः', चञ्चद्विलोचनमरीचिचयाभिभूता सारङ्गता यया सा चञ्च० "बहुव्रीहिः । स्फटिकवद् रोचितं स्फटिक० 'कर्मधारयः। स्फटिकरोचितं च तद् भालं च स्फटिक० 'कर्मधारयः, स्फटिकरोचितभालेन कान्तो स्फटिक० 'तत्पुरुषः । स्फटिनः कराः स्फटिक 'तत्पुरुषः', स्फटिकरवद् उचिता स्फटि. 'कर्मधारयः' स्फटिकरोचिता भा येषां ते स्फटिक 'बहुव्रीहिः', अलकान्तां अन्ताः अलका० 'तत्पुरुषः, स्फटिकरोचितभा अलकान्ता यस्याः सा स्फटि० 'बहुव्रीहिः॥
७३-मल्लिश्चासौ नाथश्च मल्लि० कर्मधारयः, श्रिया युक्तः मल्लिनाथः श्रीमल्लि. 'मध्यमपदलोपी 'समासः, तत्सं० श्रीमल्लि• । शमथ एव द्रुमः शमथ० 'कर्मधारयः, शमथद्रुमस्य सेकः शमथ० 'तत्पुरुषः, शमथद्रुमसेके पाथः शमथ० 'तत्पुरुषः' । कान्तश्चासौ प्रियङ्गश्च कान्त 'कर्मधारयः, कान्तप्रियङ्गोः रुचिः कान्त. 'तत्पुरुषः, कान्तप्रियङ्गुरुचिवद् रोचितं कान्त. 'मध्यमपदलोपी 'समासः, कायस्य तेजः काय० 'तत्पुरुषः', कान्तमियडरुचिरोचितं कायतेजो यस्य स कान्त. 'बहुव्रीहिः', तत्सं० कान्त । पाद एव अब्ज पादा० 'कर्मधारयः । मदनस्य अतिः मद० 'तत्पुरुषः', मदनातौं मधुः मद० 'तत्पुरुषः, तस्मिन् मद । विमुक्तं अप्रियं येन स विमुक्ता० 'बहुव्रीहिः', तत्सं० विमुक्ता । चिरं च सद् उचितं च चिरो० 'कर्मधारयः', चिरोचितं च तत् कं च चिरो० कर्मधारयः, तस्मै चिरो० । न जायते इति अजा, तत्सं० अज ! ॥ . ७४--इन्दुकान्तवद् अच्छा इन्दु० 'कर्मधारयः । न विद्यते सङ्गमो येषां ते अस. 'पहुव्रीहिः', तेषां अस० । प्रकाश एव उछाया प्रकाश कर्मधारयः', प्रकाशच्छायाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/02645e6fad8021aaf8027f06c07a934a9b1313f491b4e6899e46ef4950e5d06c.jpg)
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400