________________
समास-विग्रहः
२००
एव वारिजं आर० 'कर्मधारयः, निशायाः पतिः निशा० 'तत्पुरुषः, आरम्भवारिजे निशापति आरम्भ० 'तत्पुरुषः, आरम्भवारिजनिशापतिवद् रोहिता आरम्भ० 'कर्मधारयः। आरम्भवारिजनिशापतिरोहिता श्रीर्यस्याः सा आरम्भ० 'बहुव्रीहिः। ॥
७१-गुणानां गणा: गुण. 'तत्पुरुषः', तान् गुण । आभया सहिता सामा 'बहुव्रीहिः ।।रते ईशः रतीशः 'तत्पुरुषः, तं रती० । भवश्च तोदश्च माया च भव० ' इतरेतरद्वन्द्वः', ताः भव० । ज्ञानमेव श्री ज्ञान० 'कर्मधारयः, तस्यै ज्ञान । तस्य पठनं तत्प० 'तत्पुरुषः, तत्पठने उद्यताः तत्प० 'तत्पुरुषः। तेषां तत्प० । दमस्य आयो यस्याः सा दमाया 'बहुव्रीहिः॥
७२-चश्चती च ते विलोचने च चञ्च० कर्मधारयः', मरीचीनां चयः मरीचि० 'तत्पुरुषः', चञ्चद्विलोचनयोः मरीचिचयः चञ्च० 'तत्पुरुषः, चञ्चद्विलोचनमरीचिचयेन अभिभूता चञ्च० 'तत्पुरुषः, सारङ्गस्य ता सार० 'तत्पुरुषः', चञ्चद्विलोचनमरीचिचयाभिभूता सारङ्गता यया सा चञ्च० "बहुव्रीहिः । स्फटिकवद् रोचितं स्फटिक० 'कर्मधारयः। स्फटिकरोचितं च तद् भालं च स्फटिक० 'कर्मधारयः, स्फटिकरोचितभालेन कान्तो स्फटिक० 'तत्पुरुषः । स्फटिनः कराः स्फटिक 'तत्पुरुषः', स्फटिकरवद् उचिता स्फटि. 'कर्मधारयः' स्फटिकरोचिता भा येषां ते स्फटिक 'बहुव्रीहिः', अलकान्तां अन्ताः अलका० 'तत्पुरुषः, स्फटिकरोचितभा अलकान्ता यस्याः सा स्फटि० 'बहुव्रीहिः॥
७३-मल्लिश्चासौ नाथश्च मल्लि० कर्मधारयः, श्रिया युक्तः मल्लिनाथः श्रीमल्लि. 'मध्यमपदलोपी 'समासः, तत्सं० श्रीमल्लि• । शमथ एव द्रुमः शमथ० 'कर्मधारयः, शमथद्रुमस्य सेकः शमथ० 'तत्पुरुषः, शमथद्रुमसेके पाथः शमथ० 'तत्पुरुषः' । कान्तश्चासौ प्रियङ्गश्च कान्त 'कर्मधारयः, कान्तप्रियङ्गोः रुचिः कान्त. 'तत्पुरुषः, कान्तप्रियङ्गुरुचिवद् रोचितं कान्त. 'मध्यमपदलोपी 'समासः, कायस्य तेजः काय० 'तत्पुरुषः', कान्तमियडरुचिरोचितं कायतेजो यस्य स कान्त. 'बहुव्रीहिः', तत्सं० कान्त । पाद एव अब्ज पादा० 'कर्मधारयः । मदनस्य अतिः मद० 'तत्पुरुषः', मदनातौं मधुः मद० 'तत्पुरुषः, तस्मिन् मद । विमुक्तं अप्रियं येन स विमुक्ता० 'बहुव्रीहिः', तत्सं० विमुक्ता । चिरं च सद् उचितं च चिरो० 'कर्मधारयः', चिरोचितं च तत् कं च चिरो० कर्मधारयः, तस्मै चिरो० । न जायते इति अजा, तत्सं० अज ! ॥ . ७४--इन्दुकान्तवद् अच्छा इन्दु० 'कर्मधारयः । न विद्यते सङ्गमो येषां ते अस. 'पहुव्रीहिः', तेषां अस० । प्रकाश एव उछाया प्रकाश कर्मधारयः', प्रकाशच्छायाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org