________________
छदोनुशासन वस्तुकं वान्तरसमार्धसमासकीर्णा सर्वसमा च । १७ । चतुष्पदी कला ओजे सप्ताद्याः षोडशान्ताः समे प्रत्येकं सैकाः सप्तदशान्ताः । चम्पककुसुम-सामुद्रक-मल्हणक-सुभगविलास-केसर-रावणहस्तक-सिंहविजम्भित-मकरन्दिका-मधुकरविलसित-चम्पककुसुमावतः १० मणिरत्नप्रभा-कुङ्कुमतिलकचम्पक-शेखर-क्रीडनक-बकुलामोद-मन्मथतिलक-मालाविलसित-पुण्यामलक-नव कुसुमितपल्लवाः ९ मलयमारुत-मदनावासमाङ्गलिका-ऽभिसारिका-कुसुमनिरन्तर-मदनोदक-चन्द्रोद्योत-रत्नावल्यः ८ भ्रूचकणक-मुक्ताफलमाला-कोकिलावली-मधुकरवृन्द-केतकीकुसुम-नवविद्युन्माला-त्रिवलीतरङ्गकाणि ७ अर विन्दक-विभ्रमविलसितवदन-नवपुष्पन्धय-किन्नरमिथुनविलास-विद्याधरलीलासारङ्गाः ६ कामिनीहासा-ऽपदोहक-प्रेमविलास-काञ्चनमाला-जलधरविलसिताः ५ अभिनवमृगाङ्कलेखा-सहकारकुसुममञ्जरी-कामिनीक्रीडनक-कामिनीकङ्कणहस्तकाः ४ मुखपालनतिलक-वसन्तलेखा-मधुरालापिनीहस्ताः ३ मुखपक्ति-कुसुमलतागृहे २ रत्नमालेति पञ्चपञ्चाशद्भेदाः । १८ । व्यत्यये सुमनोरमा-पक्कज-कुञ्जर-मदनातुर-भ्रमरावली-पक्कजश्री-किक्किणी-कुङ्कुमलता. शशिशेखर-लीलालयाः १० चन्द्रहास-गोरोचना-कुसुमबाण-मालतीकुसुमनागकेसर-नवचम्पकमाला-विद्याधर-कुब्जककुसुम-कुसुमास्तरणाः ९ मधुकरीसंलाप-सुखावास-कुकुमलेखा कुवलयदाम-कलहंस सन्ध्यावली-कुञ्जरललिताकुसुमावल्यः ८ विद्युल्लता-पञ्चाननललिता-मरकतमाला-ऽभिनववसन्तश्रीमनोहरा-क्षिप्तिका-किन्नरलीलाः ७ मकरध्वजहास-कुसुमाकुलमधुकर-भ्रमरविलास-मदनविलास-विद्याधरहास-कुसुमायुधशेखराः ६ उपदोहक-दोहकचन्द्रलेखिका-सुतालिङ्गन-ककेल्लिलताभवनानि ५ कुसुमितकेतकीहस्त-कुञ्जरविलसित-राजहंसा-ऽशोकपल्लवच्छायाः ४ अनङ्गललिता मन्मथविलसितौहुल्लणकानि ३ कज्जललेखा किलिकिञ्चिते २ शशिविम्बितं चेति तावद्वा । १९ । द्वित्रिचतुर्भिर्लक्षणैर्मिश्रा सङ्कीर्णा । २० । समैः पादैः सर्वसमा । २१ । पचौ ध्रुवकम् । २२ । चौ दः शशाक्कवदना । २३ ।