Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
निंदहि पहु कुजलाली । यथा “
महु तज्जइ ।'
लय
छंदोनुशासन
१३९ कलहंसो । यथा “ कामिणि हिअयसरोवरहं, तुंहुजि कलहंसु । प्रिय रूविण मयणहु, किअउ, तई जि परहंसु ।" । २४ । समे नव ओजे पञ्चदश सन्ध्यावली । यथा “सिंदुरिअ गुरुकुंभत्थल, गयघड तुहु बलि अग्गलि । नराहिव उत्थरिअ, किर संधावलि ।" । २५ । समे नव ओजे षोडश कुञ्जरललिता। यथा “तोडिंअगुढमुहवडसंनाहछद्दिअखगया । निंदहिं पहु कुंजरललिअगइ, तुह अरिभग्गया ।" । २६ । समे नव ओजे सप्तदश कुसुमावली । यथा “निच्छई पिअसहि, वम्महरायहु आणु जुं भंजइ । कुसुमावलि ठिअलप्पय सदिहि, तं महु तज्जइ ।" । २७ । एवमष्ट । तथा । समे दश ओजे एकादश विद्युल्लता। यथा “विज्जुलय मेहमज्झि अंधारइ गोरी । कवण स हत्थभल्लि, कुसुमाउह तोरी ।" । २८ । समे दश ओजे द्वादश पञ्चाननललिता यथा “संतठ्ठहं मयगलहं, विक्कारिहिं कलिअ । रण्णाइवि वज्जरहि, पंचाणणललिअ" । २९ । समे दश ओजे त्रयोदश मरकतमाला । यथा '' फुल्लंधुअधोरणीउ, लयावणगोच्छिहिं । नवमरगयमालियाउ, नाइ मुहुलच्छिहिं ।" । ३० । समे दश ओजे चतुर्दशाभिनववसन्तश्रीर्यथा “कर असोअदल मुहु, कमलु हसिउ नवमल्लिअ । अहिणव वसंतसिरि एह, मोहणठइल्लिअ।" । ३१ । ०समे दश ओजे पञ्चदश मनोहरा । यथा " तुह गुण अणुदिणु समरंतिहिं, विरहकरालिअहि। मयणमणोहर तणुअंगिहि, दय करि वालिअहिं ।' । ३२ । समे दश ओजे षोडश क्षिप्तिका। यथा । “हिंडइ सा धण जाम्व, गहिल्लि विरहिण आखित्ती। देक्खिवि वल्लहु ता, आणंदी जणु अमइण सिन्ती।" । ३३ । समे दश ओजे सप्तदश किन्नरलीला । यथा “ ओ भडकबंधु नचंतु समरि, असिपहारतुद्दिण । किन्नरलील कलइ तुरयसिरिण, तक्खणबहुद्दिण' ।३४। एवं सप्त । तथा समे एकादश ओजे द्वादश मकरध्वजहासो । यथा " सो जलिअओ मयणग्गी जु, कुसुमिअउ पलासु । जा पप्फुल्लिअ

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260