Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
छंदोनुशासन
| १ | ० द्विपदी ॥ इतः परं द्विपद्योऽधिक्रियन्ते । २ । • दाचदालदाचदा लिकर्पूरो णैः । द्वौ द्विमात्रौ चतुर्मात्री द्वौ द्विमात्रौ लघु द्विमात्रौ चतुर्मात्रो द्वौ द्विमात्रौ लघुत्रयं च कर्पूरः । णैरिति पंचदशभिर्मात्राभिर्यतिः । च इति सिद्धे दगणद्वयनिर्देशो जगणनिरासार्थः । यथा “कप्पूलधवल गुण अज्जिणि आजम्मुवि निवचक्कवइ परं । कित्ति काई उल्लालिकरि, धत्तिअ चउसायर परइ । ” । ३० सोऽन्त्यलोनः कुङ्कुमः । स एव कर्पूरः अन्त्यलघुनां ऊनः कुङ्कुमः यथा “ घणसारु मेल्लि कुङ्कुमु चयहि, परइ करहि मयनाहिवि । विणु पिअयमंइ हुअ सओ निष्फलओ मणु रइ करइ न कथवि" ।। एतावुल्लालको मागधानाम् । १ । के चिल्लघ्वष्टकादारभ्य लघुद्वयद्वयवृद्ध्या वाहादीन् भेदांनाहुः । यथाह " बाहो बोहा वग्गो, बंधू बाणो गओ वरो वेसो । वेणू वणो वरिट्ठो, विद्दुहो बलिय बलो विहओ । २ । वामो बहो विसालो, विदो विदुरो विहू वसू विरहो । विलओ तहा य विसरओ, उल्लाला पंचविसत्ति । ३ । अट्ठलदुविरइआओ, पढमा उल्लालयाउ छंदम्मि | लहुएहि दोहि दोहि अ हुति इमे वड्ढमाणेहिं ॥ " एते च कोटीसङ्ख्यप्रस्तारान्तर्भूता इति पृथग् नोक्ताः 18100 लयः । च इति लुप्तविभक्तिको निर्देश: । सप्त चगणा लयो नाम द्विपदी । यथा किउ उरि लच्छिि निलउ करिण कलिण चकु महिअल धरिउ । बलिनाम्बु (ताम्बु) सहिउ नहु कह विद्दु पहु तुहुं पुरिसोत्तिम चरिउं । " । ५ । स भ्रमरपदं अजैः । स लयः ञजैर्दशभिरष्टभिश्च कलाभिर्यतिश्चेत्तदा भ्रमरपदम् । यथा -“ ललिअविलासोचिअ तविण किलेसहि सहि किं तणु अप्पणु । मालइ - कुसुमु सहइ भमरपओ न उण खरसउणि झडप्पणु । ” । ६ । • षचुदा उपात् । एकः षण्मात्रः पञ्च चतुर्मात्रा द्विमात्रश्चैको यदि तदा उपात्परं भ्रमरपदमुपभ्रमरपदमित्यर्थः । अजेरिति वर्त्तते । यथा " तहि मुद्धहि नेहंधहिं किम्व किवण य तुह खलिउ पयद्दु । उअ भमरणवि
((
।
१४४

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260