Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
१५९
छंदोनुशासन द्विगुणीकृतः पटकः, स एकोनः पञ्चकस्तदीदृशं पञ्चमं वृत्तमिति । अथ जातीनामुदिष्टमाह । ७ ०आद्यमन्त्येन हतं व्यधस्तनम् । स जयति कुमारपालः, श्रीमानवनिपतिशतविनुतचरणः । निर्मलयशसा धवलितभुवनश्चक्रधरतुल्यौजाः॥ , ।१। केनचिदियमार्या कतिथीती पृष्टे, अस्या गणान् संस्थाप्य तदधश्चतुष्पञ्चादिकां विकल्पसंख्यां यथासंभवं लिखेत् । ततो गणितक्रमेण आद्यमन्त्येन हत्वा व्यधस्तनमिति तत्र दृष्टविकल्पादधस्तान् विकरुपान् राशेळपोरा संख्यां लब्धामेतावतिथं वृत्तमिति निर्दिशेत् । कथं, अन्ते न्यस्तस्यार्द्धगणस्याविकल्पत्वादेकमकमधो निधाय सप्तमगणस्य चतुर्विकल्पाच्चतुर्भिर्हन्यात् , जातानि चत्वारि, इह दृष्टः सर्वगुरुस्तस्याधस्तनानन्तगुर्वादिगुरुसर्वलघूस्त्रीन् अस्माद्राशेः पातयेत् , शेषमेकम् । षष्ठश्चाविकल्पः पञ्चमे चतुभिर्हते अधस्तने चैकस्मिन् सर्वलघौ त्यक्ते त्रीणि, चतुर्थे पञ्चभिर्हतेषु पञ्चदश, अधस्तनेषु त्रिषु त्यक्तेषु द्वादश, तृतीये चतुभिर्हतेषु अष्टचत्वारिंशत् , त्याज्यं नास्ति। द्वितीये पञ्चभिर्हतेषु त्रिषु त्यक्तेषु द्वे शते सप्तत्रिंशदधिके, प्रथमे चतुभिर्हतेषु एकस्मिन् त्यक्ते नव शतानि सप्तचत्वारिंशदधिकानि, पूर्वार्द्धान्त्या गणश्चाविकल्पः । सप्तमे चतुभिर्हतेषु सप्तत्रिंशच्छतान्यष्टाशीत्यधिकानि। त्याज्यं नास्ति। षष्टे द्वाभ्यां हतेषु पञ्चसप्ततिः शतानि षट्सप्तत्यधिकानि । त्याज्यं नास्ति । पञ्चमे चतुभिर्हतेषु त्रिंशत्सहस्रास्त्रीणि शतानि चतुरुत्तराणि । त्याज्यं नास्ति । चतुर्थे पञ्चभिर्हतेषु चतुर्ष त्यक्तेषु लक्षमेकभेकपञ्चाशत्सहस्राः पञ्च शतानि षोडशाधिकानि । तृतीये चतुभिर्हतेषु त्रिषु त्यक्तेषु षट् लक्षाः षष्टिशतानि एकषष्टयधिकानि । द्वितीये पञ्चभिर्हतेषु द्वयोस्त्यक्तयोस्त्रिंशल्लक्षास्त्रिंशत्सहस्रास्त्रीणि शतानि व्युत्तराणि । प्रथमे चतुभिर्हतेषु त्याज्याभावादेका कोटिरेकविंशतिलक्षा एकविंशतिः सहस्राः द्वे शते द्वादशोत्तरे एतावतिथीति निर्दिशेत् । यदाह "गणानुद्दिष्टगाथायाः, संस्थाप्य तदधो लिखेत् । चतुष्पञ्चादिकां संख्यां, स्थानस्थानोचितां ततः ॥१। हत्वा हत्वाद्यमन्त्येन चोपरिस्थगणादधः ।

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260