Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 234
________________ । छन्दोनुशासन परिशिष्ट-१ भौ स्जो गो लक्ष्मीः २.२१४ त्यौ तनुमध्या त्यो त्यो पुष्पविचित्रा २.१८९ त्यौ भौ नीगौ हंसपदा २.३७४ त्रयल्गा विभ्रम त्रयोऽप्यवलम्बक त्रिभिरन्यैरपि ४.८९ त्रिज्सौं गो रतिलीला २.३२६ त्रिष्टुभि भी रो गौ १.१२७ त्रिष्वप्यन्त्यचस्य ते ४.७४ त्री नौं रस्तरंगः २.३५२ त्री नौ ल्र्गा श्चित्रकम् २.३६२ त्रौ जला २.४७ त्रौ भनौ ज्भौ रः कथागतिः २.३४६ त्रौ लगौ नाराचम् २.७८ त्र्यादिर्गादिः सौ गो भ्रमरमाला २.५७ लगा नन्दा २.२८ थैः षचात चिपौ वा ६१४ दशग्ला वृत्तम् २.३३५ दाचदालदाचदालि ७.२ दामात्रा नो रासको दीर्घप्लुतौ दाघप्लुता १.८ देवगानं फुलडकम् ५.४१ द्वयोरर्धसंकरे संकीर्णम् ५.२७ द्वयोर्व्यत्यये उदगीतिः ४.८ द्वादश ना ल्गौ ललित: २.३८४ द्वादशश्च वनवासिका ३.६९ द्वाभ्यां भद्रिका ११/२ १६९ द्विः पूर्वार्ध गीतिः ४.६ द्विगमापीडः द्विघ्नानेकाध्वयोगः ८.१७ द्वितीये तुर्ये तयोर्वा ५.१८ द्वित्रिचतुःपंचषट्कला १.३ द्वित्रिचतुर्भिलक्षणैमिश्रा ६.२२ द्विपदी द्विपद्यन्तेगीतिभिगिंका ४.८६ द्विपचवलंबकान्ते ४.८८ विर्भजसना भ्यो २.३८३ धवलमष्टषट्चतुष्पात् ५.३२ धृत्यां म्रज्या रौ २.३०० ध्रुवायां छः कलाभिः ६.४ नः स्मौ तौ गौ पदमम् २.२९४ नग्भ्यामष्टादिरा: २.३९० नजभाजिभ्जलगाः २.३८० नजिर्गा वा २.२७७ नजीभ्रा वनमंजरी २३५१ ननगास्त्वरितगतिः २.११२ नज्यगाः विपुलभुजा २.१२५ नज्याः शशिलेखा २.१०३ नभज्याः कलहंसा २.१६० नभभ्रा द्रुत २.१६३ नभभ्रा नभिरा नभ्रसा जौ गः २.३३१ नम्रसल्गाः सिंहः २.२२८ नवकदलीपत्रं ढजै: ७.२० नवमश्च चित्रा ३.६८ नवरंगकं तजे: ७.३० नवावजाति: ६.१७ ३

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260