Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
१६०
छंदोनुशासन
पृथग् धृतगणेभ्योऽथ गणसंख्यां विकल्पयेत् । २ । हताद्वायचिता तावद्यावदाद्याक्कसंभवः । तत्संख्या मुद्दिशेद्गाथा मुद्दिष्टप्रत्यये बुधः " । ३ । एवमन्यास्वपि जातिषु यथा स्वविकल्पं ज्ञेयमित्युद्दिष्टसंख्यानयनम् । अथ सर्वेकादिगलक्रियापरिज्ञानार्थमाह । ८ ० वर्णसमानेककान् सैकानु पर्युपरि क्षिपेत् मुक्त्वान्त्यं सर्वैकादिगलक्रिया ॥ वर्णसमान् वर्णतुल्यान् यावन्तो वर्णास्तावत एककान्, सैकान् एकेन सहिता - न्विन्यस्योपर्युपरि क्षिपेदन्त्यं मुक्त्वा, इयं सर्वैकादिगलक्रिया । सर्वगाणां सर्वलानामेकादिगानामेकादिलानां च परिज्ञानाय क्रियाकरणमित्यर्थः : । यथा चतुरक्षरे छन्दसि पञ्चैकका उपर्युपरि न्यस्यन्ते । ततोsara द्वितीये क्षिप्यते । द्वितीयोऽपि तृतीये । तृतीयोऽपि चतुर्थे । मुक्त्वान्त्यमिति वचनादत्यो वर्ज्यते । पुनरधस्तनो द्वितीये क्षिप्यते द्वितीयोऽपि तृतीये अन्य मुकत्वा । पुनरधस्तनो द्वितीये क्षिप्यते । जातन् । (दृष्टव्यम् अंतिम
१ १ १ १ १ १ १११४४४
१ १३३ ६ ६ १२२२३४
१ १ १ १ १ १
पंक्ति तुलिकायाम् )
।।5।
अत्र प्रथमकं सर्वगुरु ऽ ऽ ऽ ऽ चत्वार्ये कलवूनि त्रिगुरूणि । sss ऽ । ऽ ऽ | ऽ ऽ । ऽ | sss | षट् द्विलघूनि द्विगुरूणि ।।ss | । ऽ । ऽ | ऽ।। ऽ | । ऽ ऽ । | ऽ । ऽ । | ऽ ऽ | | | चत्वारि त्रिधून्येक गुरूणि 1115 | |15| | 15 || | | | | | एक एकं सर्वलघु | इयमेव सर्वैकादिगलक्रिया प्रथमषष्ठैकादशषोडश समवृत्त हान्या यक्षरार्द्ध समस्य यथा ४, ४, ४ अत्र चत्वार एकलघवश्वत्वारो द्विलघवश्वत्वारस्त्रिलघवः । एवमन्येष्वपि अर्द्ध समेषु ज्ञेयम् तथा अष्टाक्षरजातेः सर्वैकादिगलक्रिया व्यक्षरसमवृत्तहान्या चतुरक्षरार्द्धसमहान्या च यक्षरविषमस्य यथा ॥ ( ८, २६, ५३, ६६, ५३, २६, ८ ) एव मन्येष्वपि विषमेषु ज्ञेयम् । अथ जातीनां सर्वेका दिगलक्रियामाह । ९

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260