Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
छंदोनुशासन
१४५
""
। ७ । ० चूपो गरुडपदम् । षट्
८८
यथा
""
77
०
भज्जइ माल इनवकुसुमु विसद्रु चगणाः पगणश्चैको गरुडपदम् । जसु पारु लहंतिकयावि नवि सुरगुरुभिउनंदणपमुह । अरिपन्नगगरुड पयंपिअइ सयलुवि गुणगणु सु किम्व तुह | ८ | षचुता उपात् । एकः षण्मात्रः पञ्च चतुर्मात्रा एकस्त्रिमात्रो यदि स्यात्तदोपात्परं गरुडपदम् उपगरुडपदमित्यर्थः । यथा हणिअ दुजी पसरणु विपुरिसोत्तमु विणयाणंदणु उअ गरुडपयम्मि निबद्धरइ नरवइ हरइ न कासु मणु । ९ । ० दौ हरिणीकुलं ठजैः । चतुर्मात्रसप्तकं द्विमात्रश्चैकः उर्जेरिति द्वादशभिरष्टाभिश्च यतिश्चेत्तदा हरिणीकुलम् । यथा तुहुं उज्जाणि म वच्चसु जइविद्दु विलसइ मयणूस पबलु । गइनयणिहि लज्जीहइ तुहु हंसीउलु सहि तह हरिउलु " । १० • तद्गीतिसमं जजैः ॥ तद्धरिणीकुलम् अजैरिति दशभिरष्टाभिश्च यतिश्चेत्तदा गीत्या समत्वाद्गीतिसमम् यथा “नच्चिरु किसलकरिहिं फुडपयडिय पुल उग्गसुमउला वलिहिं । उववणु ताइ मुइओ कयगाईसमंचिअ तरलिअलिलिहिं " ११ । ० भ्रमररुतम् । अजैरिति वर्त्तते पञ्च षण्मात्राश्चेद्भ्रमररुतम् । यथा " वरजाइ सरतद्दु भमरु रुअंतदु तुदु चिरु सुदु परिदीसह । मायंगिमर्थं धइ तुब्भु रमंतद्दु कण्णचवेडजि होसइ " । १२ । ०षवर्द्धरिणीपदम् । एकः षण्मात्रश्चतुर्मात्रषट्कं हरिणीपदम् । यथा " एत्त हे गब्भभरालस हरिणीपउ नदु एकोवि संचरइ । एचहे कण्णरोवि असरु हयलोद्धओ भण मिओ किं करइ । १३ । ० पीचता:कमलाकरम् । षण्मात्रचतुष्कं चतुर्मात्रत्रिमात्रौ च कमलाकरम् । यथा सलु विदिणु संनिहिअह खेलंतह चक्कवायमिहुहं निअवि । विरहदुत्थमित्तत्थवणि नाइदुक्ख मउलिहिं कमलायरवि " । १४ । ० चूतौ कुङ्कुम तिलकावली | चतुर्मात्रसप्तकं त्रिमात्रश्च कुङ्कुमतिलकावली । यथा “ मद्दु दूसह बिरहकरा लि अहि मयण मेलसु जणु मणवंछिउ । पइं
1
"
८८
१०
Co

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260