Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
छंदोनुशासन यथा “ मणिकंचणरेहिअ । सुरसुंदरि जेहिअ ॥” ७१ ०पौ चारुः । द्वौ पञ्चमात्रौ चारुः । यथा चारुचंपयरुई । ओअ सोहइ जुअई ॥" ७२ ०तषताः पुष्पमाला । त्रिमात्रषण्मात्रत्रिमात्राः पुष्पमाला । यथा " एह ललिअदेह बाल । नाइ जाइफुल्लमाल " तोमरमित्यन्ये । एवमन्यां अपि त्रिंशन्मात्रापर्यन्त। अभ्यूह्याः । अप्रसिद्धाभिधानत्वात्तु नोक्ता । यदाह " चतुर्मात्रादिकत्रिशत्प्रान्तैरहि युगैः पुनः । एकानैकैरन्तवर्णैर्यमके द्विपदी विदुः द्विपदीप्रकरणम् । ७३ गाथात्रानुक्तम् । अत्र शास्त्रे यन्नोक्तं छन्दस्तगाथा संज्ञम् । यथा “दश धर्म न जानन्ति, धृतराष्ट्र निबोधनात् । मत्तः प्रमत्त उन्मत्तः, क्रुद्धः श्रान्तो बुभुक्षितः । त्वरमाणश्च भीरुश्च लुब्धः कामीति ते दश ॥ ७३ ॥ अत्र त्रिभिः षभिर्वा पादैः श्लोकः ॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्ती द्विपदीव्यावर्णनो नाम सप्तमोऽध्यायः ।
१ ०अथ प्रस्तारादयः षट् प्रत्ययाः। प्रस्तार्यत इति प्रस्तारो, वृत्तानां विस्तरतो विन्यासः, स आदिर्येषां प्रत्ययानां ते प्रस्तारादयः प्रतीतिजननात्प्रत्ययास्तेऽधिक्रियन्ते । ते च षट् । यदाहु " प्रस्तारो नष्टमुद्दिष्ट सर्वैकादिगलक्रिया । सङ्ख्या चैवाध्वयोगश्च षडेते प्रत्यायाः स्मृताः” । तत्र प्रस्तारमाह । २ प्राक्कल्पाद्यगोऽधो लः परमुपरि समें प्राक् पूर्वविधिरिति समयभेदकद्वज प्रस्तारः ॥ तत्राय क्रमः । पादेऽर्द्ध छन्दसि वा यावन्तो वर्णास्तावन्तो गुरवः प्रथमविकल्पे स्थाप्याः । यथा समवृत्तस्य त्र्यक्षरे पादे गुरुत्रयं 555, ततोऽस्य प्राक्कल्पस्यायो यो गुरुस्तस्याधो लघुः स्थाप्यः, ततः परमुपरि समं स्थाप्यं, यत्रोपरि गुरुस्तत्राधस्तादपि गुरुयंत्रोपरि लघुस्तत्राधस्तादपि लघुः यथा ऽ ऽ ऽ, Iss पुनः प्राक्कल्पाद्यगुरोरधो लघुः स्थाप्यः, परमुपरि सममिति वचनात्ततः

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260