Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 217
________________ १५२ छंदोनुशासन 66 77 ८८ "" ५७ ० चत्वारिंशत्कला एकव्यधिका वा मालाध्रुवकम् ॥ चत्वारिंशन्मात्रा यद्वा एकद्यधिका इति एकचत्वारिंशद् द्विचत्वारिंशद्वा माला ध्रुवकं नाम द्विपदी । यथा " तह हईसरसेहर कित्ति अकित्तिम सुरहि अदिसिमुह जाम्बहि सग्गि पइट्ठिअ । ताम्बर्हि तक्खणि सुरसुंदरिलो अद्दु सुरतरुकुसुममालधुवु हुअ मणउच्छिठ्ठिअ ।। " एवमेकद्यधिकयोरप्युदाहार्यम् । एवं द्विपदीवा चतुःषष्टिः ।। अयं चात्र विवेक: । सिवावलोकितार्थेषु विज्ञप्तौ संविधानके । मङ्गलेव ध्रुवा प्रोक्ता द्विपदान्यत्र कीर्त्यते " इति । प्रकारान्तरेण द्विपदीराह || ५८ ०चो विजया । एकश्चतुर्मात्रः पादे चेद्विजयानाम द्विपदी । यथा 'सजया | विजया || ५९ ० पो रेवका । पञ्चमात्र रेवका " बहुवया रेवया ।। " ६० ० षो गणद्विपदी | षण्मात्री गणद्विपदी । यथा नियजुवई | गणदु वई ॥ ६१ ० चतौ स्वर द्विपदी । चतुर्मात्रत्रिमात्रौ स्वरद्विपदी । यथा " पसरदु वई । अखलिअगई ||" ६२ ० पदावप्सराः । पञ्चम । त्रद्विमात्रावप्सराः । यथा उअ अच्छरा । गयमच्छरा ।। ६३ ० अष्टौ कला वसुद्विपदी | यथा सु तव सुदुवई । जयइ नरवई || ६४ ० चौ करिमकरभुजा । चतुर्मात्रद्वय करिमकरभुजा । यथा “ करिमयरभुओ । उव्वदुयभुओ ।। " ६५ ० चलदलाचन्द्रलेखा । चतुर्मात्रो लघुद्विमात्रो लघु चन्द्रलेखा । यथा नवचैदह । जिम्व मुद्ध एह ॥ " ६६ ० पतौ मदन विलसिता । पञ्चमात्रस्त्रिमात्रश्च मदनविलसिता । यथा मयणविलसिअं । पाववबसिअं ।। " ६७ चपौ जम्भेदिका । चतुर्मात्रपञ्चमात्रौ जम्भेदिका । यथा सा तसु बेद्दिआ | सुट्टु जंभेदिआ || " ६८ ०पचौ लवली | 'पञ्चमात्रचतुर्मात्रौ लवली । यथा “ उअ वणावलिआ । फुल्लिअ लवलिआ ॥” ६९ ० सप्त कला दलौ चामरपुरसुन्दरी । आदौ सप्त कलास्ततो द्विमात्रो लघुश्चामरपुरसुन्दरी यथा “ अमरपुरसुंदरिहिं । भड वरिअ सयंबरिहिं ॥” ७० ०षचौ काञ्चनलेखा । षण्मात्रचतुर्मात्रौ काञ्चनलेखा । ८८ ८८ " ८८ “ 66 ܕܙ

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260